________________
आगम
(४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [७९], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
५२.॥
आवश्यक-पासित्ता सबलोगो पसंसति-अहो इमो धण्णो भगवन्तं अग्गिं तप्पेति, अण्णया कयाई तेण पलीवितं, वाओ य पबलोहारिभद्री
|जाओ, सर्व णगरं दह, पच्छा रपणा पडिहणिओ णिविसओ य कओ । अण्णहिपि णगरे एगो एवं चेव करेइ, सोयवृत्तिः राइणा सुओ जहा एवं करेइत्ति, सो सबस्सहरणो काऊण विसजिओ, अडवीए कीस ण पलीवेसि । जहा तेण|
विभागः१ वाणिअगेण अवसेसावि दहा, एवं तुमंपिएतं पसंसित्ता एते साहुणो सबै परिचयसि, जाहे न ठाति ताहे साहुणो भणिआ|एस महाणिद्धम्मो अगीयस्थो अलं एयस्स आणाए, जदि एयस्स णिग्गहो न कीरइ, तो अपणेवि विणसति । इदानीं भावावश्यक, तदपि द्विविधमेव-आगमतो नोआगमतश्च, तत्रागमतो भावावश्यकं ज्ञाता उपयुक्तः, तदुपयोगानन्यत्वात् , अथवाऽऽवश्यकार्थोपयोगपरिणाम एवेति । नोआगमतस्तु ज्ञानक्रियोभयपरिणामो भावावश्यक, उपयुक्तस्य | क्रियेति भावार्थः, मिश्रवचनश्च नोशब्दः, इदमपि च लौकिकादित्रिविधं सूत्रादवसेयं, इह तु लोकोत्तरेणाधिकार इति । उक्तमावश्यक, अस्य चामूनि अन्यामोहाधमेकाथिकानि द्रष्टव्यानि
एक एवमेव करोति, स राज्ञा श्रुतो यथा एवं करोतीति, सहतमसः (सर्वस्वहरण) कृत्वा विसष्टः, अटयां कर्थ (कृतः)मप्रदीपषसि DIM५२॥ यथा तेन वणिजा अवशेषा अपि दग्धाः एवं त्वमपि एतं प्रशस्य एतान् सर्वान् साधून परित्यजसि, वदान सिष्ठति (विस्मति) तदा साधयो भनिता:-16 एष महानिर्धर्मा भगीतार्थः, भकमेतस्याज्ञया, यदि एतस निग्रहो न क्रियतेऽतोऽन्येऽपि विनयन्ति. २ मावश्यकपदार्थज्ञराजनितसंवेगविशुद्धिमान् परिगामस्तन चोपयुक्तः (अनु. ३) निण्णयरो. * पूर्व पसंसंतो.+ परिचषसि.
For ParaEPINEUROIN
~114~