________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [७९], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
2-3
%
-
निकभेदभिन्न यथाऽनुयोगद्वारेषु, नवरं लोकोत्तरेणात्राधिकारः, तच्च ज्ञानादिश्रमणगुणमुक्तयोगस्य प्रतिक्रमणं भावशून्यत्वाद् अभिप्रेतफलाभावाच्च, एत्थं उदाहरणं-वसंतपुरं नगरं, तत्थ गच्छो अगीतस्थसंविग्गो विहरति, तत्थ य एगो |संविग्गो समणगुणमुक्कजोगी, सो दिवसदेवसियं उदउल्लादिअणेसणाओ पडिगाहेत्ता महया संवेगेणं आलोएइ, तस्स पुण गणी अगीयस्थत्तणओ पायच्छित्तं देतो भणति 'अहो इमो धम्मसद्धिओ साहू, सुहं पडिसेविड, दुक्खं आलोएउं, एवं णाम एस आलोएइ अगूहतो, अतो असढत्तणओ सुद्धोत्ति' ऐयं च दडूण अण्णे अगीयत्थसमणा पसंसंति, चिंतेति। यणवरं आलोएयवं णस्थित्थ किंची पडिसेविएणं ति । अण्णदा कदाई गीयत्थे संविग्गो विहरमाणो आगओ, सो त | दिवसदेवसियं अविहिं दडूण उदाहरणं दाएति-गिरिणगरे णगरे रयणवाणियओ रत्तरयणाणं घरं भरेऊणं पलीवेइ, तं|
T
सोदाहरण-वसन्तपुरं नगरं, तत्र गच्छोऽगीताथसंविमो विहरति, तत्र थैकः संपिनः मुक्तश्रमणगुणयोगः, स दिवसदैवसिकं उदका पनेपापणाः प्रतिगृह्य महता संवेगेनालोचयति, तस्य पुनराचार्यः अगीतार्थत्वात् प्रायश्चित्तं ददन भणति हो भयं धर्मश्चद्धिकः (ता) साधु: ' सुखं प्रतिसेवितुं x दुष्करमालोचित एवं नामैप मालोचषति. अगृह यन् , अतः भगाठत्वा शुद्ध इति, एसयू ट्वाइन्यगीतार्थश्चमणाः प्रांसन्ति, चिन्तयन्ति च परं-आलोचगि
तब्ब नास्त्यत्र किनियतिसे वितेनेति । सब भन्यदा कदाचित् गीतार्थः संविभः बिहरन् आगतः, स तं दिवसदैवसिकम विधि रष्ट्वोदाहरणं दर्शयति-गिरिणगरे | कानगरे रनपणिग् रक्तस्तैः गृहं भूत्वा प्रदीपयति, तदृष्ट्वा सर्वलोकः प्रशंसति--अहो अब धन्यो भगवम्तममितपंथति, मन्यदा कदाचित् तेन प्रदीपित, वातच दाप्रबको जातः, सर्व नगरं दग्धं, पानाज्ञा प्रतिहतो निम्पियन कृतः । अन्यत्रापि नगरे * एवं एवं. + एवं प..
ForParaoTREFrwate-UIROIN
द्रव्यावश्यके अगीतार्थ-संविग्नस्य उदाहरण
~113~