________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [७९], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
हारिभद्रीयवृत्तिः विभागः१
॥५१॥
आवश्यक-४
न त्वयं नियम इत्यपवादप्रदर्शनार्थं वा, एतदुक्तं भवति-कदाचिस्पुरुषाद्यपेक्षया क्रमेणापि अन्यारम्भेऽपि चान्यद व्याख्यायत इति, अलं प्रसङ्गेन, तत्र शास्त्राभिधानं 'आवश्यकश्रुतस्कन्धा', तद्भेदाश्च अध्ययनानि यतः तस्माद् आव- श्यकं निक्षेप्तव्यं श्रुतं स्कन्धश्चेति । किं च-किमिदं शास्त्राभिधानं प्रदीपाभिधानवद् यथार्थ आहोश्चित् पलाशाभिधानवद | अयथार्थ उत डिस्थाद्यभिधानवद् अनर्थकमेवेति परीक्ष्यं, यदि च यथार्थं ततस्तदुपादेयं, तत्रैव समुदायार्थपरिसमाप्तेरित्यतः शास्त्राभिधानमेव तावदालोच्यत इति । तत्र 'आवश्यकं' इति कः शब्दार्थः, अवश्यं कर्त्तव्यमावश्यक, | अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यक, यथा अन्तं करोतीत्यन्तका, अथवा 'वस निवासे' इति गुणशून्य-1 मात्मानमावासयति गुणैरित्यावासकं, गुणसान्निध्यमात्मनः करोतीति भावार्थः । इदं च मङ्गलवन्नामादिचतुर्भेदभिन्नं, इदं च प्रपश्यतः सूचांदवसेयमिति, उद्देशस्तु तदनुसारेणैव शिष्यानुग्रहायाभिधीयते इति, तत्र नामस्थापने सुज्ञाने एव, द्रव्यावश्क द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाताऽनुपयुक्तः 'अनुपयोगो द्रव्य' मितिकृत्वा, नोआगमतो द्रव्यावश्यकं त्रिविध-ज्ञशरीरं भव्यशरीरं ज्ञशरीरभव्यशरीरव्यतिरिक्तं च, तदैपि त्रिविधं-लौकिकलोकोत्तरकुप्रावच
बावश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त इत्यस्योपदर्शितस्य नियमस्यापवाद इति. २ मा नन्दी पश्चादावश्यकमित्यादिकं क्रम परि| त्यज्य, अपिना क्रमोऽपि पुरुषायपेक्षया एव.भारण्यस्यापि पुरुषापेक्षयैव व्याख्येति दर्शनायापि चेति । समनशानवाच्यार्यपरिज्ञानेति. ५ अनुयोगद्वाररूपात तनावश्षकनिक्षेपाणां सुविस्तृततयाभिहितत्वात्, ६ संक्षेपेण स्वरूपाभिधानरूपोऽनोद्देशः . शशरीरभग्यशरीरुयतिरिक्त परामर्शनीयं तच्छब्देन, प्रत्यासत्या. * पुरुषाप्रपे० + आहोस्वित्.
॥५१॥
Fhi
आवश्यक-शब्दस्य अर्थ:, तस्य नामादि निक्षेपाः ।।
~112~