________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [७९], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
साम्प्रतं मलसाध्यः प्रकृतोऽनुयोगः प्रदर्श्यत इति, सच स्वपरप्रकाशकत्वात् गुर्वायत्तत्वाच श्रुत ज्ञानस्येति, तथा| चिोतं-'अत्र पुनरधिकारः श्रुतज्ञानेनेत्यादि' । आह-नन्वावश्यकस्यानुयोगः प्रकृत एव, पुनः श्रुतज्ञानस्येत्ययुक्तमिति, अत्रोच्यते, आवश्यकस्य श्रुतान्तर्गतत्वप्रदर्शनार्थत्वाददोषः । आह-यद्यावश्यकस्यानुयोगः, तदावश्यक किमङ्गमङ्गानि? श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनमध्ययनानि ? उद्देशक उद्देशकाः इति, अत्रोच्यते, आवश्यकं श्रुतस्कम्धस्तथाऽध्य-18 यनानि च, शेषास्त्वनादेशा विकल्पा इति । आह-ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुतनिरूपणायामनङ्गताऽस्याभिहितैव, ततश्च किमङ्गमङ्गानीत्याद्याशङ्कानुपपत्तिरिति, अत्रोच्यते, तद्व्याख्योऽनियमप्रदर्शनार्थत्वाददोषा, नावश्यं शास्त्रादौ नन्धध्ययनार्थकथनं कर्त्तव्यं, अकृते चाशैङ्का सिंभवति । आह-मङ्गलार्थ शास्त्रादाववश्यमेव नन्यभिधानात् कथमनियम इति, अत्रोच्यते, ज्ञानाभिधानमात्रस्यैव मङ्गलत्वात् नावश्यमवयवार्थाभिधानं कर्त्तव्यमिति, तदकरणे चाशङ्कर 8 है। भवति । किं चे-आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त एव, शाखान्तरं च नन्दी, पृथक् श्रुत-द
स्कन्धत्वात् । आह-योवमिह आवश्यकश्रुतस्कन्धानुयोगारम्भे किमिति तदनुयोग इति, उच्यते, शिष्यानुग्रहार्थं
R
-566
T
एकोनविंशतिगाधाम्याण्याने. २ शानपचकनिरूपकाकरणतया नन्यध्ययनस्यात्, ३ महानि किमिवाचावीचा. मोबागमतो भावमङ्गलं हि IDIनन्दी यतः ५ मूलसूत्रापेक्षया मन्दीव्यायानाऽनियमवर्षानाय पक्षान्तरं-किश्शेत्यादि.सस ज्ञानपचकनिरूपणनिपुणप्रकरणयानुयोगः * भाषश्यका G+ पयानानि भवति... मप्रदर्षानार्थरवाददोष इति, यासंभव इति.
JAMEducatan inbimadional
For ParaTREPWDuOnly
| अत्र उपोद्घात् नियुक्ति: आरभ्यते
~111~