________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं - /गाथा-], नियुक्ति: [७८], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक-४
॥५०॥
सत्पदप्ररूपणायां च गतिमङ्गीकृत्य सिद्धगती मनुष्यगतौ च, इन्द्रियद्वारमधिकृत्य नोइन्द्रियातीन्द्रियेषु, एवं स- हारिभद्री | कायाकाययोः सयोगायोगयोः अवेदकेषु अकषायिषु शुक्ललेश्यालेश्ययोः सम्यग्दृष्टिषु केवलज्ञानिषु केवलदर्शिषु, संय- यवृत्तिः |तनोसंयतयोः साकारानाकारोपयोगयोः आहारकानाहारकयोः भाषकाभाषकयोः परीत्तनोपरीत्तयोः पर्याप्तनोपर्याप्तयोः
पर्यापनोपयोपयोःकाविभागः१ बादरनोवादरयोर, संशिषु नोसज्ञिषु, भव्यनोभव्ययोः, मोक्षप्राप्तिं प्रति भवस्थकेवलिनो भव्यता, चरमाचरमयोग, चरमः-1 केवली अचरमः-सिद्धः भवान्तरमायभावात् , केवलं द्रष्टव्यमिति । पूर्वप्रतिपन्न प्रतिपद्यमानयोजना च स्वबुद्ध्या कर्त्तव्येति । 'द्रव्यप्रमाणं' तु प्रतिपद्यमानानधिकृत्य उत्कृष्टतोऽष्टशतं, पूर्वप्रतिपन्नाः केवलिनस्तु अनन्ताः, क्षेत्र' जघन्यतो लोकस्यासंख्येयभागः, उत्कृष्टतो लोक एव, केवलिसमुद्घातमधिकृत्य, एवं स्पर्शनाऽपि, 'कालतः' साद्यमपर्यन्तं,
'अन्तरं' नास्त्येव, प्रतिपाताभावात् , ' भागद्वारं' मतिज्ञानवद् द्रष्टव्यं, 'भाव' इति क्षायिके भावे ' अल्पबहुत्वं' हामतिज्ञानवदेव । उक्तं केवल ज्ञानं, तदभिधानाच्च नन्दी, सदभिधानान्मङ्गलमिति । एवं तावन्मङ्गलस्वरूपाभिधानद्वारेण | ज्ञानपञ्चकमुक्त, इह तु प्रकृते श्रुतज्ञानेनाधिकारः, तथा च नियुक्तिकारेणाभ्यधायि
इत्थं पुण अहिगारो सुयनाणेणं जओ सुएणं तु । सेसाणमप्पणोऽविअ अणुओगु पईवदिट्ठन्तो ॥७९॥
गमनिका-अत्र पुनः प्रकृते अधिकारः श्रुतज्ञानेन, यतः श्रुतेनैव 'शेषाणां' मत्यादिज्ञानानां आत्मनोऽपि च 'अनु-IA५.n योगः' अन्वाख्यान, क्रियत इति वाक्यशेषः, स्वपरप्रकाशकत्वात्तस्य, प्रदीपदृष्टान्तश्चात्र द्रष्टव्य इति गाथार्थः ॥ ७९ ॥
इति पीठिकाविवरणं समाप्तम्. १ संयताना नोसंपतासंपतानां चेति ( वि०) * वर्षानिपु. + परवं. आवश्यके पी०
648-49675
अत्र आवश्यकसूत्रस्य वृत्तिकार-रचिता पीठिकाविवरणं समाप्तं
~110~