________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [७७], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
G
प्रत सूत्रांक
आवश्यक- एष्यमतीतं वा कालं जानाति, भावतस्तु मनोद्रव्यपर्यायान् अनन्तानिति, तत्र साक्षान्मनोद्रव्यपर्यायानेव पश्यति, हारिभद्री
बाह्याँस्तु तद्विषयभावापन्नाननुमानतो विजानाति, कुतः, मनसो मूर्त्तामूर्त्तद्रव्यालम्बनत्वात् , छद्मस्थस्य चामूर्तदर्शन- यवृत्तिः ॥४९॥
दाविरोधादिति । सत्पदप्ररूपणादयस्तु अवधिज्ञानवदवगन्तव्याः । नानात्वं चानाहारकापर्याप्तको प्रतिपद्यमानी नविभागः१ भवतः, नापीतरौ ॥ उकं मनःपर्यायज्ञानं, इदानीमवसरप्राप्तं केवलज्ञानं प्रतिपादयशाह
अह सव्ववपरिणामभावविण्णत्तिकारणमणतं । सासयमप्पडिवाइ एगविहं केवलंनाणं ॥७॥ व्याख्या-इह मनःपर्यायज्ञानानन्तरं सूत्रक्रमोद्देशतः शुद्धितो लाभतश्च प्राक् केवलज्ञानमुपन्यस्तं, अतस्तदर्थोपदर्शनार्थमथशब्द इति, उक्तं च-“अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु"। सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि-जीवादिलक्षणानि तेषां परिणामाः-प्रयोगविनसोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामाः तेषां भावः सत्ता स्वलक्षणमित्यनर्थान्तरं तस्य विशेषेण पनं विज्ञप्तिः, विज्ञानं वा विज्ञप्ति:-परिच्छित्तिः, तत्र भेदोपचारात्, तस्या विज्ञप्तेः कारणं विज्ञप्तिकारणं, अत एव सर्वद्रव्यक्षेत्रकालभावविषयं तत् , क्षेत्रादीनामपि द्रव्यत्वात्, तच ज्ञेयानन्तत्वादनन्तं, शश्वद्भवतीति शाश्वत, ता व्यवहारनयादेशादुपचारतः प्रतिपात्यपि भवति, अत आह-अतिपतनशील
॥४९॥ प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थितमित्यर्थः । आइ-अप्रतिपात्येतावदेवास्तु, शाश्वतमित्येतदयुक्तं, न,
SAXSEX
ACASSACAD545%-5
अनुक्रम
मतस्तदर्पोऽयमयवादः केवचं नाणं.+शापनं.
wweindltimaryam
अथ केवलज्ञान प्रतिपादयते
~108~