________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक - मूलसूत्र - १/१ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययनं [-], मूलं [ - / गाथा - ], निर्युक्तिः [ ७५ ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
आवश्यक
॥ ४८ ॥
चित्तूण संकलं सो, वामगहत्थेण अंद्यमाणाणं । भुंजिज व लिंपिज व, चक्कहरं ते न चायंति ॥ ७४ ॥ जं केसवस्स उ बलं तं दुगुणं होइ चक्कवहिस्स । ततो बला बलवगा, अपरिमियवला जिणवरिंदा ॥७५॥ आसां गमनिका -इह वीर्यान्तरायकर्मक्षयोपशमविशेषाद्बलातिशयो वासुदेवस्य संप्रदश्यते - षोडश राजसहस्राणि ' सर्वबलेन ' हस्त्यश्वरथपदातिसंकुलेन सह शृङ्खलानिबद्धं ' अंछंति' देशीवचनात् आकर्षन्ति वासुदेवं ' अगडतटे कूपतटे स्थितं सन्तं ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन ' अंछमाणाणं' ति आकर्षतां भुञ्जीत बिलिम्पेत वा अवज्ञया हृष्टः सन् मधुमथनं ते न शक्नुवन्ति, आक्रष्टुमिति वाक्यशेषः । चक्रवर्त्तिनस्त्विदं बलं - द्वौ पोडशकी, द्वात्रिंशदित्येतावति वाच्ये द्वौ षोडशकावित्यभिधानं चक्रवर्त्तिनो वासुदेवाद् द्विगुणद्धिं ख्यापनार्थं, राजसहस्राणीति गम्यते, | सर्वबलेन सह शृङ्खलानिबद्धं आकर्षन्ति चक्रवर्त्तिनं अगडतटे स्थितं सन्तं गृहीत्वा शृङ्खलामसौ वामहस्तेन आकर्षतां भुञ्जीत विलिम्पेत वा, चक्रधरं ते न शक्नुवन्ति आक्रटुमिति वाक्यशेषः । यत् केशवस्य तु बलं तद्विगुणं भवति चक्रव|र्त्तिनः, ' ततः शेषलोकबलादू 'बला ' बलदेवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयाद् अपरिमितं बलं येषां तेऽपरिमितबलाः, क एते १- जिनवरेन्द्राः, अथवा ततः --- चक्रवर्त्तिबलाद् बलवन्तो जिनवरेन्द्राः कियता बलेनेति, आहअपरिमितवेला इति । एता हि कर्मोदयक्षयक्षयोपशमसव्यपेक्षाः प्राणिनां लब्धयोऽवसेया इति । ७१-७२-७३-७४-७५
3 अपरिमितेन बलेन बलवन्त इतिभावः ( इतिमख्यगिरिपादाः ) वाच्य० + अंछमाणानंति आ + वाच्य०
Education International
For Parts On
~106~
हारिभद्रीयवृत्तिः विभागः १
॥ ४८ ॥
waryra