________________
आगम
(४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं - /गाथा-], नियुक्ति: [६६], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
COCCASE
सर्वतः पश्यन्ति आहोश्विद्देशत इति, अतस्तव्यवच्छेदार्थमाह-पश्यन्ति सर्वत एव । आह-यद्येवं 'पश्यन्ति सर्वतः' इत्येतावदेवास्तु, अवधेरबाह्या भवन्तीति नियतावधित्वख्यापनार्थमनर्थक, न, नियतावधित्वस्यैव विशेषणार्थत्वादस्य, अवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीतिज्ञापनार्थत्वाददुष्टं । आह-ननु नारकदेवानां भवप्रत्ययावधिग्रहणात् तीर्थकृतामपि प्रसिद्धतरपारभविकावधिसमन्वागमादेव नियतावधित्वं सिद्धमिति, अत्रोच्यते, नियतावधित्वे सिद्धे. ऽपि न सर्वकालावस्थायित्वसिद्धिरित्यतस्तत्प्रदर्शनार्थमवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीति ज्ञापना
र्थवाददुष्टं । आह-यद्येवं तीर्थकृतां सर्वकालावस्थायित्वं विरुध्यत इति, न, तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छे४दस्य 'निष्ठत्वात् , केवलेन सुतरां संपूर्णानन्तधर्मकवस्तुपरिच्छित्तेः, छद्मस्थकालस्य वा विवक्षितत्वाददोष इति, अलं
विस्तरेण, शेषं पूर्ववदिति गाथार्थः॥६६॥ एवं देशद्वारावयवार्थमभिधायेदानी क्षेत्रद्वारं विवुधुराह| "संखिजमसंखिजो, पुरिसमबाहाइ खित्तओ ओही। संबद्धमसंबद्धो, लोगमलोगे य संघद्धो ॥ ६७॥
व्याख्या-तत्र संबद्धश्चासंबद्धश्च अवधिर्भवति, किमुक्तं भवति ? कश्चिद् द्रष्टरि संबद्धो भवति, प्रदीपप्रभावत् , | कश्चिच असंबद्धो भवति, विप्रकृष्टतमोव्याकुलदेशप्रदीपदर्शनवत् । तत्र यस्तावदसंबद्धः असौ संख्येयः असंख्येयो वा। पूर्णः सुखदुःखानामिति पुरुषः, पुरि शयनाद्वा पुरुष इति । पुरुषादवाधा, अबाधनमबाधा अन्तरालमित्यर्थः,
ति, किमुकं भवति !-सदाऽवधेरवाया भवन्ति. नियतावधय इत्यर्थः । आह. + स्याप्यनष्टत्वात
विवरीषु
विश्वसं.अतिविप्र.
~101~