SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ---------------- मूलं [१८८]-------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||१८८|| दीप अनुक्रम [१८८] ॥ १४२२ ॥ निखिला फासेयवा सरीरसलेहणाविही एसा । इत्तो कसायजोगा अज्झप्पविहिं परम बुच्च ॥१८८ ॥ १४२३ ।। कोहं खमाइ माणं मद्दयया अजवेण मायं च । संतोसेण च लोहं निजिण चत्तारिगि कसाए ॥ १८९॥ १४२४ ॥ कोहस्स व माणस्स व मायालोमेसु वा न एएसि। बबई वसं खणपि हदग्गइगइबहूणकराणं ॥ १९० ॥ १४२५ ॥ एवं तु कसापरिंग संतोसेणं तु विझवेयहो । रागद्दोसपबत्ति बजे माणस्स विज्झाइ ॥ १९१ ॥ १४२६ ।। जावंति केइ ठाणा उदीरगा हुंति हु कसायाणं । ते उ सपा वर्जये। विमुत्तसंगो मुणी विहरे ॥ १९२ ॥ १४२७ ।। संतोवसंतधिइमं परीसहविहिं व समहियासंतो । निस्संगपाइ सुविहिय! संलिह मोहे कसाए य ॥ १९३ ।। १४२८ । इटाणिसु सया सद्दफरिसरसरूवगंधेहिं । सुहदुक्क निविसेसो जियसंगपरीसहो विहरे ॥ १९४ ॥ १४२९ ।। समिईसु पंचममिओ.जिणाहि तं पंच इंदिए सुट्ट। शरीरसंलेखनाविधिरेषः । अतः कपाय(जय)योग्यमध्यात्मविधि परमं वक्ष्ये ॥ १८८ ॥ क्रोधं शमया मानं मार्दवेन आर्जवेन मायां च । संतोपेण च लोभं निर्जय चतुरोऽपि कपायान् ॥ १८९१। क्रोधस्य च मानव च मायालोभयोश्च नैतेषां । प्रजति वर्श क्षणमपि दुर्गतिगति(प्राप्ति)वर्धनकराणाम् ॥ १५० ॥ एवं तु कषायानिः संतोषेण तु विध्यापक्निव्यः । रागद्वेषप्रवृत्ति वर्जयतो विध्याति ।। १९१ ॥ यावन्निता कानिचित् स्थानानि उदीरकाणि भवन्ति कषायाणां । तानि सदा वर्जयन् विमुक्तसंगो मुनिर्विहरेत् ।। १९२ ।। शान्त उपशान्त धृतिमान परीपहविधि समध्यासयन् । निस्संगतया सुविहित ! संलिख कषायान् मोहं च ॥ १९३ । इष्टानिष्टेषु सदा शब्दस्पर्श स्मरूपगन्धेपुरा च. स.१९15 मुखदुःखनिर्विशेषो जितसंगपरीपहो विहरेः ।। १९४ । समितिषु पंचमु समितो जय त्वं पंचेन्द्रियाणि सुप्त । प्रिमिगौरवै रहिनो भवनिता wjaurithrpine ~ 40~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy