________________
आगम
(३९)
प्रत
सूत्रांक [५]
+
गाथा
||२२||
दीप
अनुक्रम
[१५१६]
Sap
“महानिशीथ" छेदसूत्र -६ (मूलं )
-------
अध्ययन [ ८/चूलिका-२], उद्देशक [-1. - मूलं [५] + गाथा ||२२|| मुनि दीपरत्नसागरेण संकलित ...... ...आगमसूत्र - [ ३९ ], छेदसूत्र [६] "महानिशीथ" मूलं
➖➖➖➖➖➖➖
-
➖➖➖➖➖➖
सामने निबाहेजा से णं नियमेणं एकाइ जाव णं अनुभवंतरेस सिझे, जे उण सहमे वायरे या केई मायासले वा आउकायपरिभोगे वा तेडकायपरिभोगे वा मेहुणक वा अपरे या केई आणाभंगे काऊ सामण्णमइयरेजा से णं जं लक्खेण भवग्गणं सिज्झे तं महद्द लाने, जओ में सामक्षमइयरिता बोहिपि लभेजा दुक्खेणं, एसा सा गोयमाणं माइनीजीवेगं माया कया जीए व एरहमेसाएविएरिसे पावे दारुणे विवागिति । ५) से भयवं किं तीए महीयारीए तेहि से दुलमा पच्छिए कि या साथि य महवरी तत्येव तेर्सि(हि)सम असेसकम्मक्लयं काऊ परिनिकुडा हवेजत्तिः, गोयमा तीए महियारीए तरस णं तंदुल महडगस्सऽडाए तीए माहणीए व्यत्ति काऊ गच्छमाणी अवंतराले चेष अहरिया सासुजसिरी, जहा गं मां गोरसं परिमोनूर्ण कहिं गच्छसि संपयन्ति, आह पचामो गोडलं. अण्णंच-ज तुमं मां विणीया हवेला नाहेऽहं तु अहिच्छाए कालिये बहुगुणं अणुदिप पायसं पर्याच्छिहामि जाव णं एवं मणिया ताव णं गया सा सुजसिरी तीए महयरीए सदिं, तेहिंपि परोगाणुाणेहवसायक्लिनमाणसेहि न संभरिया ता गोविं दमाहाईहिं एवं तु जहा भणियं मयहरीए तहा चैव तस्स पयगुलपायसं पयच्छे, अनया कालकमेण गोयमा बोच्छिर्ण दुबालसंयच्छरिए महारोरवे दारुणे दुष्क्खे जाए य णं रिद्धिस्थिमियसमिद्धे सोऽवि जणवए, अहमया पुण वीसं अणग्पेयाणं पथरससिसूरकंताणं मणिरयणाणं पेत्तृण सदेसगमणनिमित्तेनं दीहदाणपरिखिन्न अंगड़ी पह डिवलेणं तत्येव गोउले भविययानियोगेणं आगए अणुचरियनामधे पानमती सुजसिये, विद्वा यते सा कक्षगा जाव णं परितुलियसचलतियणणरणारी रूपकविलाण्णा तं सुजसिरिं पासिय चलत्ताए इंदियाणं रम्याए किषागफल्लोयमाणं अनंतदुक्खदायमाणं सियाणं विभिजियासेसतियणस्स णं गोयरगए मयरकेणी, भणिया में गीयमा सा सुजसिरी तेणं महापावकम्मेणं सुजसिवेणं जहां णं हे दे कक्षगे ज इमे तुज्झ सन्तिए जणणीजण सममन्नति ता तु अयं तं परिणेमि अन्नंच करेमि सपि ते मदरिति तुज्झमपि पासियमणसुवन्नस्स तो गच्छ अइरेणेव साहस मायावितानं तत्र गोधमा जान पडतुडा सा गुजसिरी तीए महयरीए एयवइयरं पकड तावणं तक्खणमागंतृण भणिजो सो महयरीए-जहा भो भो पसेहिणं जंते मज्झ धूयाए सुनपलस किए, ताहे गोयमा पर्यसिए वेण पवरमणी, तज भणियं महयरीए-जहा सुवास दाएहि, किमेएहिं डिंभरमणगेहि पंचिद्वगेहि ?, ताहे भणियं मुज्जसियेणं-जहां णं एहि वचामो नगरं दंसेमिणं जहं तुज्यामिमाणं पचिगाणं महत्य, तजो पभाए तृण नगरं पर्वतियं ससिसूरकंतपचरमणीवलगं तेणं नरवइणो णरवहणावि सदाविऊणं भणिए पारिक्खी- जहा इमाणं परममणी करे मुहं तु न सकिरे तेसि मुहं काऊ, ताहे मणिया नरवणा- जहा में भो भो माणिकखंडिया णत्थि के इत्य जेणं एएस मुलं करे तो गिन्ह णं दस कोटीज दक्षिणजास्त. सुजसिवेर्ण भणियं महाराओ पसाय करेति णपरं इणमो आसनपायसथिहिए अम्हाणं गोडलं तस्य एवं च जोयणं जान गोणी गोवरभूमी तं अकरभर से विमुंचति तो नरवणा भणिय जहा एवं उत्त एवं गोममा समदरिमकरभर गोठलं काऊ ते अणुवरियनामजेण परिणीया सा निययध्वा तुजसिरी सुसिषेण जाया परोपरं तेसि पीई, जाव णं नेहाणुरागरंजिय माणसे गर्मिति कार्ड किंषि नाम णं दतूर्ण गिहागए साहुणी पडिनियले हाहाकंद करेमाणी पुडा सुजसिषेणं सुजसिरी- जहा पिए एवं अदिपु मिक्लायरयल किमे या गया सि, वो वीए मणियं जहा मज्झ सामिणी एरिसी, महया भक्वन्नपाणं पत्तभरणं करियं तव तुङमाणसा उत्तमंगेणं चलो पणमयंतीता, मए ज एएस परिदंसणेणं सा संभरिवति, ताहे पुणोषि पुट्ठा सा पावा तेषं जहा णं पिए का उ तुझं सामिणी अहेसि ? तमो गोयमा युवतीए समगग्गर विपुलंगगिराए साहियं सर्वपि वियतं तस्सेति, ताहे विष्णार्थ तेण महापावकम्मेण जहा णं निच्छयं एसा सा ममंगया सुजसिरी ण अण्णाय महिलाए एरिसा चकंतीदिलीलावण्णसोहासमुदयसरी भवेजति पनि मणिउमाडतो- तंजा 'एरिसकम्मरयार्थ न पडे पर्यव (गुण इमे) चिंते सोचि जहिल्वीट चिओ मे कत्था ? ॥ २२ ॥ ति मणिऊ चिति पत्तो सो महापाववारी जहां णं किं छिंदामि अयं सहत्यहिं विलंति सगतं किंवा तुंगगिरियडाउ पक्खिविद संइणमो अनंतपादसंधायसमुदयं बु? किंवा संतृर्ण लोहारसाला मुतलोहखंडमिव धनाहिं पुणावेमि रमताणगं? किंवा फालावेऊन मज्झोमसीए तिक्खकरवतेहिं अताणगं पुणो संभराचेमि अंतो सुकदियतउवर्तकंसोलोससजियाखारस्स ? किं वाणं सहत्येणं छिंदानि उत्तमं ? किंवा गं पविसामि मयरह? किंवा णं उभयरलेस अहोमुहं विनिबंधाविणमत्तान हेडा जलायेमि जल १. किंबहुना ? मिमि कहिं अत्ताणगंति चिंतिऊन जाय मसाणभूमीए गोयमा चिरया महती थिई, ताहे सलजनसन्नि सुनिदिऊण अनाग साहियं च क्लोगस्स जहा गं मए एरिसं एरिस कम्पं समायरिति मणिऊन आरुडो चियाए, जाय गं मवियत्रयाए निजोगेणं तारिसद चुन्न जोगाणुस ते सा ११७३ महानिशीथच्छेद अc
मुनि दीपरत्नसागर
~ 321 ~