SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आगम (३९) “महानिशीथ” – छेदसूत्र-६ (मूलं) ------- अध्ययन [८/चूलिका-२], -------- उद्देशक [-], ------- मूलं [२] +गाथा:||२१|| ------ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं प्रत हीए सहमालोइयं तीसरकारिए: जेणं तुम्ह सत्तावनावतिरण गोयमा ! भणियं तीए . गाथा ||२१|| जली उत्ति निवडिए ससुरीसरे देवसंपे गोयमा! कुमारस्स णं चलणारविंदे, पणचियाओ देवसुंदरीओ, पुणो पुणो मिस युणिय णमंसिय चिरं पलुवासिऊर्ण सत्यागेसु गए देवनिवहे १२ से भव: कहं पुण एरिसे सुलभवोही जाए महायसे सुगहियणामधेजे से णं कुमारमहरिसी, गोयमा! तेणं समणभावहिएणं अमजम्मंमि पाचावंडे पडले अहेसितंनिमित्तेणं जायजीव मूणाए गुरुपएसेणं साधारिए, अच-तिम्नि महापाचवाणे संजयाणं तंजहा-आऊ तेक मेहणे, एते य समोवाएहिं परिवजिए. तेण तसे एरिसे सुलभगोही जाए. अ. हाम्नया र्ण गोयमा! बहुसीसगणपरिगए सेणं कुमारमहरिसी पस्थिए सम्मेयसेलसिहरे वेहचायनिमित्तेणं, कालकमेणं तीए पेषवत्तणीए(गए)जत्यण से रायकलवालियापारिदेवासकुसीले, जाणाविर्य व रायउले, आगओ य यंदणवत्तियाए सो इस्पीनरिंदो उजाणवरंमि, कुमारमहरिसिणो पणामपुत्रं च उपविट्ठो सपरिकरो जहोइए भूमिभागे, सुणिणापि पर्वघेणं कया देसणानेच सोऊण धम्मकहावसाणे उवहिजो सपरिपम्मी जीसंगत्ताए, पवइओ गोयमा! सो इत्थीनरिंदो, एवं च अपंतपोरवीरुमाकहकरतवर्सजमाणुहाणकिरिवामिरयाणा ससिपि अपठिकम्मसरीराणं अपठिनदविहारत्ताए अचंतणिप्पिहाणं संसारिए चकहरसुरिंदाइइदिवसमुदयसरीस्सोक्पेसं गोयमा! यह कोई कालो जाच ण पत्ते सम्मेवसेलसिहरम्भासं, तओ भणिया गोयमा। तेण महरिसिणा रायकुलमालियाणरिदसमणी-जहा णं दुकरकारिंगे ! सिग्य अगुइयमाणसा समभावभावंतरेटिंग सुविसुई पयच्छाहि ण णीसानमालोयणं, आटवेयवा य संपर्य सनेहिं अम्हेहि देहचापकरणेकबदलक्खेहिणीसाठालोइयनिदियगरहियजहुचसुदासयजहोवाइकयपच्छिन्तुवियसाहिं च कुसलदिवा सलेहणत्ति, तओणं जहत्तविहीए सबमालोइयतीए रायकुलवालियाणरिवसमणीए जाच संभारिया तेणं महामुनिणा जहा गं जह में क्या रायस्थाणमुननिहाए नए गारत्वमामि सरागाहिलासाए संचिक्खिओ अहेसि तमालोएहि एकरकारिए! जेणं तुम्हें सबुत्तमविसोही हवइ, ओण तीए मणसा परिवपिऊर्ण इचवलासयनिवडीनिकेयपावित्वीसभापत्ताएमा मं चपस्सीलत्ति अमुगास घूया समणीणमंतो परिवसमाणी भग्निहामिनि चितिऊण गोयमा ! मणिय तीए अमागधिजाए-जहा भगय ! ण मे तुम एरिसेणं अटेणं सरागाए विट्ठीए निमाइओ जजोणं जहयं तं अहिलसेना, किंतु जारिस णं सुब्भे सघुत्तमरुवतारुण्णजोषणलापन्नतिसोहग्गकलाकलाबविण्णाणणाणाइसयाइगुणोहविच्छड्डमडिए होत्या विसएसं निरहिलासे सुविरे ता किमेवं तहत्ति किया णो ण तहत्तित्सि तुझ पमाणपरितोलणस्थ सरागाहिलासं च पउत्चा, णो णं चाभिलसिङकामाए. अहना इणमेत्य चेवालो. इयं भवउ किमित्य दोसंति, मज्झमवि गुणावहयं भवेना, किं तिथं गतव मायाकपडेग, सुवष्णसयं के पयच्छे, वाहेबगंजबंतगव्यसंवेगमावन्ने] विदिहसंसारचलित्थीसभावस्स गति चितिऊणं भणिय मुणिवरण जहाणं विदिदित्य पावित्पीचलस्समावस्स जेणं तु पेच्छ २ एहमेशाणुकालसमएणं केरिसा नियही पउत्तति', अहो खलिस्तीर्ण चाउचचलबलपचलमिट्टी(न)एगट्ठमाणसा खणमेगमविदुजम्मजायाण अहो सयलाकनमंडोइलियार्ण अहो सबलायसकिनीबुटिकराणं अहो पावकम्माभिणिविहजनवसायाम् अहो अभीयाणं परलोगगमर्णवचारपोरदारुणयुक्तकंहकदाहसामलिकुमीपागाइरहियासाणं, एवं चबई मणसा परिवप्पिकण अणुयत्तणाविरहियधम्मिकरसियरपसंतवयण पसंतमहस्लरेहिं गं धम्मदेसणापुत्रगेणं भणिया कुमारणं रायकुलबालियानारिंदसमणी गोयमा ! तेणं मुणिकरेणं जहाणं दुकरकारिए' मा एरिसेणं मायापर्वघेणं अर्थतपोरवीगाहसबुकरतबसंजमसमायज्माणाईहिं समभिए निरणुवंधि पुणपरमारे गिफले कुणसु, ण किचिएरिसेणं माथाभे अणतसंसारदायगेणं पोषण, नीसकमालोहत्ताणं णीसालमत्ता कर, अहवा अंधयारणहिगाणहमिय घथि(मि)पसुवण्णमिव एकाए पूया(फुका)एजहा तहा णिस्त्वयं होही तुझेयं वालपाडणभिक्खाभूमीसजावावीसपरीसहोलसम्माहियासणाइए कायकिलेसेनिनओ भणियंतीए भग्गलक्सणाए- महा भगवं! कितुम्हेहि सविछम्मेणं उत्साविजा, विसेसेणं आलोषणं दाउमाणेहिणीसंकं पत्तिया, णो णमए तुम तकाल अभिलसिउका. माए सरागाहिलासाएबक्खुए निझाइउत्ति, किंतुतुज्झ परिमाणतोलणत्थं निज्माइओति भणमाणीव निर्णगया, कम्मपरिणइवोर्ण समजिनाणे बदनिकाइयं उकोसहि इत्थीदेय कर्म गोयमा ! सा रायकुलबालियान रिदसमणित्ति, तओय ससीसगणे गोयमा ! से महच्छेरगभूए सर्यबुद्धकुमारमहरिसीए विहीए समिहिऊ असाण मासं पाओगमण सम्मेयसेलसिहरमि अंतगजो केवलित्ताए सीसगणसमष्णिए परिनिबुडेति।३।सा उण रायकुलवालियाणरिदसमणी गोयमा ! तेण मायासाउभाषदोसेन उपमा विजुकुमारीणं वाहणत्ताए नउलीरुनेणं किंकरीदेवेमुं, तो चुवा समाणी पुणो २ उनबर्जती पावजंती आहिंडिया माणुसतिरिच्छेयं सयलदोहम्मदुक्सदारिपरिगया सबलोयपरिभूया सकम्मकलमणुभवमाणी गोयमा! जाव णं कहकहषि कम्माणं सजोक्समेणं बहुभवंतरसुवै आवरियपयं पाक्किण निरइयारसामनपरिवालणेणं सात्यामेसं च सापमायावणरिष्पमुकेणं तु उजमिऊणं निदढावसेसीकयभकरे तहानि गोयमा ! जा सा सरागा चक्खू नालोड्या तया तकम्मबोसेणं माहणित्वीत्ताए, परिनिटे गं से रायकुलबालियाणरिदसमणीजीये।४ासे भयर्य ! जेणं कई सामण्णमम्मुडेजा से णं एकाइ जाव णं सत्तहमवंतरसु नियमेण सिज्झिजावा किमेयं अणूचाहियं लक्वनतरपरियडर्णति?, गोयमा! जेनं कई निरख्यारे (२९३) ११७२ महानिशीथच्छेदमत्र Malhade मुनि दीपरमसागर दीप हकपylist अनुक्रम [१५०९] ~320
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy