________________
आगम
(३९)
“महानिशीथ” – छेदसूत्र-६ (मूलं) अध्ययन [८/चूलिका-२], -------- उद्देशक -------- मूलं [२] +गाथा:||१२...||------ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं
प्रत
लग
हाणं स्वणमवि विलविर पायोगस्य अहो एकजम्माभिभिविचित्तया हाजिमोक्रये पाचचंधणसंपाए घिविली प्रसाद पण्टिन, जाप शंका
गाथा ||१२||
ताए एतस्स तु असरिसनामस्स निम्मलजसकित्तीभरियभुषणोयरस्सणं कुलस्स संपणं काह.जोण मलिणीभवेजा सत्रमविकलं जमाति.सओ गोयमा।वितिय तेण परवाणाजहा गं अहो पलोई जस्स अपुत्तस्साविध एरिसा धूया अहो विवेगं वालियाए अहो बुद्धी अहो पना अहो वेरम् अहो कुलकलंकभीण्यत्तणं अहो सणे सणे बंदणीया एसा जीए एमहन्ते गुणे ता जाच गं मज्य गेहे परिवसे एसा ताचणं महामहंते मम सेए, जहाविवाए संभरियाए सलावियाए व सुज्मीयए इमीए, ता अपुत्तस्सण मज्जा एसा व पुत्तताइत्ति थिंविऊणं मणिया गोयमा ! सा तेण नरवणा- जहा ण न एसो कुलवामो अम्हाण वच्छे ! जं कट्ठारोहण कीरइति, ता तुम सीलचारित्नं परिचालेमाणी दाणं देसु जहिच्छाए कुणसुबम पोसहोववासाई विसेसेणं तु जीवदय, एवं रज तुज्नति, ता गं गोयमा! जणगणं एवं भणिया ठिया सा समप्पिया य कंचुईणं अंतेउररक्तपाल्याणं, एवं च वर्चतर्ण कालसमएणं तओ गं कालगए से नरिदे, अन्नया संजुजिऊणं महामाईहिंर्ण मनीहिं को तीए चालाए रायाभिले ओ, एवं च गोयमा! दिबहे दियहे देइ अत्याणं, अहऽग्नया तत्थ णं पहुचंदचहामहवडिगकप्पडिगचउरवियपरतणमंतिमहतगाइपुरिससयसंकुलअत्याणमंडरमसंमि सीहासमोवविद्वाए कम्मपरिणाइक्सेणं सरागाहिलासाए चक्सूए निझाए नीए सत्रुतमरूपजोवणलावणसिरीसंपओचवेए भावियजीवाइपयत्ये एगे कुमाश्चरे, मुणियं च नेण गोयमा ! कुमारणं-जहाणं हा हा मर्म पेच्छिप गया एसा वराई पोरंचयारमणतदुक्लदायगं पायालं, ताल अहोऽहं जस्स णं एरिस पोग्गालसमृदाए तणू रागर्जतं, किंमए जीविएणं?, दे सिग्धं करेमि अहं इमस्त णं पाचसरीरस्स संथारं, अब्भुडेमि णं सुदुकरं पच्छितं, जाप णं काऊण सपत्संगपरिचार्य समण्डेमिक सयलपावनिहलणं अणगारचम्म, सिदिल्लीकरेमि णं अगभवंतरविदने सुधिमोक्खे पापधणसंपाए, चिनिजी अवस्थियस्सणं जीवलोगस्स जस्स | एरिसे अणप्पवसे इंदियगामे अहो अदिहपरलोगपचवायया लोगस्स अहो एकजम्माभिणिविचित्तया अहो अविण्णायकनाकजया अहो निम्मेरया अहो निप्परिहासया अहो परिचतलजया हा हा हा न जुत्तमम्हाणं खणमवि विलंबिर्ड एवं एरिसे सुदुनियारसजपावागमे देसे. हा हा हा पहारिए। जहन्नेणं कम्मदरासी जमदरिय एकए रायकुलबालियाए इमेणं कुछपायसरीररूपपरिदसणेणं गयणेतुं रागाहिलासे, परिचिचार्ण इमे विसए नजो गेहामि पाजति चितिऊणं भणियं गोषमा! तेणं कुमारवरेणं, जहाणं संतमरिसियं णीला तिषिहतिविहण तिगरणसुदीए सास अत्याणमंडरायउलपुरजणस्सेति मणिकर्ण विणिग्गओ रायठलाओ, पतो य निययावास, तत्व ण गहिये पत्यवर्ण, दोसटीकाऊण वासिय केणावलीतरंगमउर्य सुकुमालवयं परिहिएणं अवफलगे गहिएणं दाहिणहत्येणं सुषणजगहियए इच सरलवित्तलयलंडे, तओ काऊणं तिहुयणेकगुरुणं अरहताणं भगवंताणं जगप्यारागं चम्मवित्थंकराणं जहुचविहिणाऽमिसंचवर्ण पंदणं, से णं चलचलगई पत्ते गं गोयमा ! दूरं देसंवरं से कुमारे जाप णं हिरण्णुकरडीणाम रायहाणी, नीए यहाणीए पम्माय| रियाण गुणविसिट्ठाण पडत्ति जन्मेसमाणे चितिउं पयत्ते से कुमारे- जहा जान गंण केई गुणनिसिढे धम्मापरिए मए समुबलदे ताविहई चेव मएवि चिट्ठिया, तो गयाणि फइन-- याणि दियहाणि, भयामि गं एस बहुदेसविस्वायकिती णरवारिंद, एवं च मंतिऊगं जावणं दिवो राया, कयं च काय, सम्माणिजो यमरणाहेणं, पडिण्डिया सेवा, अनया लया. बसरेणं पुट्टो सो कुमारो गोयमा ! तेणं नरवडणा-जहाभो भो महासत्ता ! कस्स नामालकिए एस तुझं हत्यमि चिरायए मुहारयणो?, को वा ने सेपिओ एवायं कालं, केवा - बमाणए कए वह सामिणचि?.कुमारणं भणियं-जहा णं जस्स नामालकिए थे इमे मुहारवणे से णं मए सेपिए एवइयं कालं, जेणं मे सेविए एवइयं कालं तस्स नामालकिए इमे मुहारयणे, तओ नरवहणा भणियं-जहाणे किं तस्स सरकरणति ?, कुमारेणं मणिर्य-नाहं अजिमिएणं तस्स चक्खुकुलीलाहम्मस्स. सहकरणं समुबारेमि, तओ रग्या म. णियं-जहा गं भो भो महासत्त: केस एसो चासुकुसीलो भण्णे किंवा अजिमिएहि तस्सदकरणं नो समुचारियए.कुमारेण भणियं-जहा णं चामखुकुसीलोति सहाए, पाणंतरेहितो जइ कहा(दाद इहवं विद्वपचयं होही तो पुण वीसत्यो साहीहामि, जं पुण तस्स जजिमिएहिं सदकरण एसेणं ण समुचारीयए, जहाणं जा कहा(बा) अजिमिएहि वनस्स
चक्कु सीलाहम्मत णामग्गहर्ण कीरए ताणं गस्थितमि दियहे संपनी पाणभोयणसत्ति, वाहे गोयमा! परमविम्हिएणं रन्ना कोउहतेण लई हकाराविया रसबर्ष, उपविहो भोषणमंडबेराया सह कुमारणं असेसपरियणेणं च. (आणापिय) अद्वारसखंडवनयवियप्पं णाणाविहमाहारं. एयावसरमि मणियं नरवहणा-जहाणं भो भोमहासत्त! मणसु पीसको तुम संपर्य तस्सणं चरखुकुसीलस्सणं सहकरणं, कुमारणं मणिय-जहा नरनाह! मणिहामि भुतुत्तरकालेणं,गरवहणा मणियं-जहाण भोमहासत्त! दाहिणकरचरिएणं कालेण संपर्य चेव भणसु जेणं सुजाइ एवाए कोडीए संठियाणं केई विग्ये हवेजा तानमम्हवि सुदिपचए संते पुरपुरस्सरे तुझाणचीए अत्तहियं समचिट्ठामो, तओण गोयमा ! मणियं तेण कुमारेणं-जहा
एवं एवं अमुगं सहकरणं तस्स चक्कु सीलाहम्मरस णं दुरंतपतलक्षणादायुनायजन्मस्सत्ति, ता गोयमा ! जाय णं पेचवर्य समुतने से गं कुमारवरे ताबणं अमोहिपवित्ति११७० महानिशीपच्छेदसूर्य, असा
मुनि दीपालसागर
दीप अनुक्रम [१४९८]
~318~