________________
आगम
(३९)
प्रत सूत्रांक
[3]
+
गाथा
||१२||
दीप
अनुक्रम [१४९७]
“महानिशीथ" छेदसूत्र -६ (मूलं )
अध्ययन [ ८/चूलिका-२], मुनि दीपरत्नसागरेण संकलित ....
-
➖➖➖➖➖➖➖
उद्देशक [-1. मूलं [१] + गाथाः ||१२|| ...आगमसूत्र [ ३९ ], छेदसूत्र [६] "महानिशीथ" मूलं
-
-
-------
~ 317 ~
➖➖➖➖➖➖
जष्णदेवविस्सामित्तसुमिचादओ मज्झ अंगया! अम्बुद्वाणारिहा ससुरासुरस्सावि णं जगस्स एसा तुम्ह जणणिति भो भो पुरंदरपमितीउ खंडिया वियारह णं सोवज्झायभारियाओ (ए) जगत्तपाणंदाओ कसिणकिसिद्दिणसीलाओ वायाओ पसनोऽज तुम्ह गुरू आराहणेकसीलाणं परमप्पलं जजनजायणज्झयणाइणा छकम्माभिसगेणं तुरियं विनिहि पंचे दियाणि परिचयहणं कोहाइए पावे विषाणेह णं अमेज्झाइ जंचालकपटिपुष्णामुती कलेवरपचि (वे) समोणतं इच्चेयं अमेगाहिवेरमाजणणेहि सुहासिएहिं वागतं चोदविजाठापार भो गोयमा ! गोविंदमाहणं सोऊन अर्थात जम्मजरामरणभीरुणो महने सम्पुरिसे समुत्तमं धम्मं विमरिसिउं समारडे, तत्य के वयन्ति जहा एस धम्मो पवरो, असे मत जहा एस धम्मो पवरो. जाव णं सहिं पमाणीकया गोयमा सा जातीसरा माहिणिति, ताहे तीय संपवक्वायमहिंसोलसियमसंदिदं ताइदसविहं समणधम्मं दितहिं च परमपर्य विणीयसि तु तत्र यने में माणि सन्तुमिति काऊ सुरइयकरकमलंजलिगो सम्मं पणमिण गोयमा तीए माहणीए सद्धि अदीणमणसे बहने नरनारीगणे चेला सुहिवजन मित्तबंधूपस्विग्गगिनिसोक्खमप्यकालिये निक्खते सासयसोक्स्खमुहाहिलासिणो सुनिच्छियमाणसे समजतेण सलगुणोहधारिणो चोदसपुतपरस्त परिमसरीरस्स णं गुण धरथविरम्स सयासेति एवं च ते गोयमा अनंतपोरवास्तवसंजमामुडाणसज्झायाणाईमु णं असेसम्मक्लयं काऊ तीए माहणीए समं विदुयश्यमले सिदे गोमाहादओ मरणारिंगणे सवेऽवी महायसेलिवेमि १ भयवं किं पुण काऊ एरिसा सुलहबोही जाया सा सुगहियनामधिज्ञा माहणी जाए एयावइयाणं भवसत्ताणं अनंतसंसारपोरसुक्खर्सतत्ताणं सद्धम्मदेसणाइएहिं तु सासमुहपयाणपुराम भुदरण कयंति, गोयमा जं पुत्रं सदभावभावतरंतरेहिं णं णीसले आजम्मालोयणं दाऊणं सुदभावाए जहोव पायच्छि कर्य, पायच्छित्तसमतीए य समाहिए य का काऊ सोहम्मे कप्पे सुरिंदग्गमहिसी जाया तमणुभावेणं, से भयवं किं से णं माहणीजीवे तन्भर्वतरंमि समणी निग्गंधी अहेसि, जे समालत्ताणं जहोब पायच्छित्तं कर्वति, गोयमा जेणं से माहणीजीचे से गंजम्मे बहुलद्धिसिद्धिए महिड्दीपले सबलगुणाहारभूए उत्तमसीन्सहियित महातपस्वी जुगपहाणे समणे अणगारे गच्छाहिवई अहेसि णो णं समणी से भयवं ता कयरेण कम्मविवागणं तेणं गच्छाहिवणा होऊणं पुणो इत्थित समजियन्ति ? गोयमा मायापवणं, से भयवं! कयरे में से मायापचाए जेणं पयणी (नू) कयसंसारेच सयलपाचोपणावि बहुजननिदिए सुरहिरहदापयखंड चुणसंकरियलमभावपमाणागनिष्फलं मोयगाव सङ्घस्स भक्त्रे सयलदुक्खकेसाणमालए सयलमुहासणस्स परमपविनुत्तमस्स णं अहिंसालवणमधम्मस्स विग्ये सम्माग्लानिरयदारभूये सलअप अकिलकलंककलिये राइपावनिहाणे निम्मलस्स कुलस्स णं दुद्धरिसअकलकलहमसीसंपणे तेणं गच्छाहिबणा इत्यीभावे वित्तिएत्ति, गोयमाणो णं गच्छाविइत्तठिएवं अणुमवि माथा कथा से नया पुवई पकहरे भवित्ताणं परलोगभीस्ए णिक्षिकामभोगे तिणमिव परिचाणं तं तारिस चोदस रयण नव निहीनो बोसडीसहस्स पर जुवईण बत्तीस साहस्सी ओजणादिवरनरिंद] [छन्नउई गामकोटीओ जाव णं उपखंड मरवासस्स में देवेंदोचमं महारायलच्छ तीयं बहुपुन्न चोहए नीसंगे पइए अ. धोकाले सयलगुणोहधारी महातपस्सी हरे जाए, जोगे नाऊण सुगुरूहिं गच्छाहिक समणुष्णाए, तहिं च गोयमा ते सुदिप जोव समणधम्मं समणुट्टेमाणेणं उम्गाभिम्महविहारिताए पोरपरीसहोपसग्माहियासणेणं रागदोसकसायचित्रमेणं आगमानुसारेण तु विहीए गणपरिचालणं आजम्मं समणीकपपरिभोगवजण उकापसमारंभविवजण ईसिपि दिशेोरालियमेहुणपरिणामविप्यमुकेणं इहपरलोगासंसारणियाणमायाइसविप्यमुकेण णीसत्तालोयणनिंदणगरहणणं जहोवइपायच्छित्तकरणेणं सत्यापविद्धलेणं सपमायाचणविष्पमुद्देण अणिददअक्सेसीफए अणेगभवसंचिए कम्मरासी, अणभवे ते माया कया तप्पचएणं गोयमा एस विवागो से भयवं कबरा उण अनभवे तेण महाणुभागेणं माया कया जीए गं एरिसो दारुणो विगो, गोयमा तस्स णं महाणुभागस्स गच्छाहिवद्दणो जीवो अणूणाहिए लक्लइमे भवग्गणे सामग्रनरिदरसणं इत्यत्ताए घूया अहेसि, अनया परिणीयात मओ भत्ता, तो नरवणा भणिया जहा भदा एते तुम्भं पंचसए सगामाणं, देसु जहिच्छाए चाणं विगलाणं अर्थगमाणं जगाहाणं बहुवाहिवेयणापरिगयसरीराणं सहलायपरिभूयाणं दारिददुस्खदोहम्गकलंकियाणं जम्मदारिदाणं समणाणं माहणाणं चिलियाणं च संबंधिबंधवाणं जं जस्स हई भत्तं वा पार्ण वा अच्छायणं वा जान घणघणसुवनहिरणं वा कुणमु य सयलसोक्खदायगं संपुष्णं जीवदयंति, जे णं भवंतरेसुंपि ण होसि सयलजणमुहाप्पियगारिया सङ्घपरिभूया गंधमतंबोलमाल हाइजच्छियभोगोपभोगबजिया हयासा दुजम्मजाया दिद्वाणामिया रहा, ताहे गोषमा सा तहनि पडिणि पगलंतलोय सुजलनिदोषकबोलदेसा उसरसुभमणुपपरसरा भणिउमादत्ता- जहां णं न पाणिमोऽहं पभूयमालबित्ताणं णिगच्छावेह लहूं कट्टे रएह महई चियं निदमि अत्ताणगं न किंचि मए जीवमाणीए पावाए. माऽहं कइिचि कम्मपरिणइवसेनं महापादित्थी चवलसहाय१९६९ महानिशीथच्छेद, अन्य
C
मुनि दीपरत्नसागर