________________
आगम
“महानिशीथ” – छेदसूत्र-६ (मूल) ------- अध्ययन [८/चूलिका-२], --------उद्देशक [-1, ------- मूलं [१] +गाथा:||-11------
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं
मुजासिवे नाम चिनाइ अहेसि, तस्स य धूया मुज्जसिरी, सा य परितुलियसयलतियणनरनारीगणा लावन्नतिदित्तिरूचसोहम्गाइसएर्ण अणोचमा अत्तमा, तीए अन्नभयंतरंमि इणमो हियएण दुथितियं अहेसि, जहा ण-सोहणं हवेजा जइणं इमस्स बालगस्स माया वावजे तओ मज्म असवकं भवे, एसो य बालगो बुजीविओ भयह ताहे मज्जा सुयस्स रायलच्छी परिणमेजति, तकम्मदोसेणं तु जायमेत्ताए चेव पंचत्तमुचगया जणणी, तओ गोयमा ! तेर्ण मुजसियेणं महया किलेसेणं छंदमाराहमाणेणं बहूर्ण अहिणवपसूबवतीर्ण पराघरि बन्न पाऊण जीवानिया सा बालिया, जहनया जाच गं बालभाषमुनिन्नासा सुजसिरी ताप णं आगयं अमायापु महारोवंदुवालससंवारियं दुरिभक्तति, जाव फेहाफेडीए जाउमारदे सयलेविणं जणसमूहे. जहन्नया बहुदिक्सखुहतेणं विसायमुवगएणं तेण चितियं जहा किमेयं वाचाइऊर्ण समुदिसामि किंवा णं इमीए पोमालं चिकिणिऊणं चैव अन्न किंचिति वणिमगाउ पडिगाहिताण पाणवित्ति करेमि, णो णमन्ने केई जीवसंधारणोचाए संपर्य मे हरिजनि, ब्रह्मा हवी हा हा ण जुत्तमिति, किंतु जीवमाणि येव विशिणामित्ति चिंतिऊणं चिकिया सुनसिरी महारिवीजयस्स चोदसविनाठाणपारगरसणं माहणगोविंदस्स गेहे. तो बहुजणेहि घिद्धीसदोपहओ तं देसं परिचिचाणं गओ अन्नदेसतरं मुजसिनो, तत्थापिणं पयहो सो गोयमा ! इत्येव विन्नाणे जायणं अन्नेसि कन्नगाओ अबहरितार्ण अवहरिताण अन्नत्य विकिणिऊण मेलियं सुजसिबेण बहुं दविणजार्य, एयावसरमि उ4 समदकते साइरेगे असंवच्छरे दुभिक्सस्स जाप णे विचलियमसेसविहवं तस्साचि गं गोविंदमानस्स, तं च चियानिऊण विसायमुपगएणं चितिय गोयमा! नेणं गोविंदमाहणं, जहाणे होही संघारकालं मम कुटुंबस्स, नाहं निसीयमाणे बंधये खणडमनि बढणं सकणोमि, ता किं काय संपयं अम्हेहिति चितयमाणस्सेव आगया गोउलाहिवरणो मजा सइयगविकणणस्य तस्स गेहे जायण गोविंदस्स भजाए नंदरामागेण पदिगाहियाउ चउरो घणविगईमीससइयगकगोलियाओ, तेच पडिगाहियमेतमेव परिभुतं डिंभेहिं भणियंस चमहीयरीए-जहाणं महिदारिगे। पपछाहिणत अम्हाणं संतुलमार्ग चिरं कहे जेणऽम्हे गोउलं बयामो, तओ समाणता गोयमा! सीए माहणीए सा सुजसिरी जहा णे हला! ते जम्हा णरपणा णिसावर्य पहियं पहियं तत्य जंतं तंदुरामागं तं मग्गाहि लहुं जेणाहमिमीए पषच्छामि, जाव टंटवसिऊण नीहरिया मंदिरं सा मुनासिरी नोवललं तं तंतुलमार्ग, साहियं च माहनीए, पुणोवि मणिय माहणीए-जहा हला! अमुर्ग धाममणुदद्या अनेसिऊगमाणेह, पुणोचि पयहा अलिंदगे जाव गंण पिच्छे ताहे समुडिया सवमेव सा माहणी जाव गं नीएपि ण दिले पुण, सुविम्हियमाणसा णिउणमसिउँ पयत्ता, जाय गं पिच्छे गणिगासहाय पदमसुयं पथरिके ओवर्ण समुदिसमाण, तेणापि पडिबढ़ जमणी आगच्छमागी चितियं अहलेणं-जहा पलिया अम्हाणं ओयणं अवहरिउकामा पायमेसा, ता जड़ इहासनमागविही तओऽहमेयं वाचाइस्सामिति चितवंतेणं भणिया दरासमा चेच महा. सदेणं सा माहणी जहाणं भहिदारिगा! जब तुम इहयं समागच्छिहिसि तओ मा एवं तं पोलिया जहा णंगो परिकहियं, निच्छय अयं ते बाबाएस्सामि, एवं च अणिद्वयर्ण - सोचाणं बजासणिया इव धसनि मुग्छिऊणं निवटिया धरणिवढे गोयमा! माहणित्ति, तओनं तीए महीवरीए परिचालिऊणं किंचि कालक्वर्ण वुत्ता सा मुनसिरी जहा णं हला! P कमी! अम्हा णं चिरं ता भणस सिग्य नियजणणि जहा णं एह लहं पयछ तुममम्हाणं तंदुलमानगं अहा गं तंदुलमतग विपनई तओ मुम्गमागमेव पवच्छ, ताहे पविट्ठा सा सुजसिरी अलिंदगे जावणे बठूर्ण तमवत्वंतरगय माणी महवा हाहारवेणं घाहाविडं पयत्ता सा सुनसरी, चायनिऊणं सह परिवग्गेणं घाइओ सो माहणो महीयरी अ.तो पणजलेण आसासिऊणं पहा सा नेहिं जहा महिदारिंगे ! किमेयं किमेयंति?, वीए भणियं-जहाणं मामा अत्ताणर्ग दरमएणं दीहेणं खानेह, मा मा विगयजलाए सरियाए उम्भेह. मा मा अरजुएहि पाहि नियंलिए मजा(ज)मोहेणाऽऽणप्पेह, जहाणं किल एस पुत्ते एसा घूया एस णगे एसा सुण्डा एस जामाउगे एसा माया एस णं जणगे एसो भत्ता एस णं इट्टे मिट्ठ पिए कंते मुहीयसयणमित्तधुपरिवग्गे दहई पचवमेयं विदि अलियमलिया चेव सा बंधनासा, सकजत्थी चेव संभयए लोजो, परमत्यओ न केह मही, जाच णं सकज वाय माया तार जण नाव धया नाव जामाउगे ताव णं यत्तुगे ताव णं पुत्ते ताप गं सुण्हा ताप गं कंता वाचन हे मिहे पिए को सहीसपणजणमित्त घुपरिवम्गे, सकनसिदीपिरहेणं तुज कराई काइ माया न कस्सई केड जणमेण कस्सई काइ धूया ग कस्सई के जामाउगे ण कस्सा के पुसे ण करसई काइ सुण्डा न कस्सई केह भत्ता कस्सई के कंताण कस्सई केह इडे मिटे पिए कते मुहीसयणमित्तधुपरिवग्गे, जेणं तु पेच्छ पेच्छ मए अणेगोवाइयसउबलने साइरेगणवमासकुन्डीएवि धारिऊर्ण च अगमिट्टमहरउसिणविक्समुलुमलियसणिवाहारपयाणसिणाणुबहणधूपकरणसंवाहण(धण)धन्नपयाणाईहिणं एमहंतमणुस्सीकए जहा किल अहं पुत्तरन्नमि पुन्नपुन्नमणोरहा सहसणं पणइयणपूरियासा कालं गमीहामि, ता एरिसं एवं वइयरंति, एवं च णाऊण मा धवाईसुं करेह खणदमवि अपि पहिबंध, जहाणं इमे मा सुए संयुले तदान गई गेहे जे ११६७ महानिशीपच्छेदमत्र अन्याय
मुनि दीपानसागर
अनुक्रम [१४८४]
~315