________________
आगम
(३९)
प्रत
सूत्रांक
[८]
+
गाथा ||१९||
दीप अनुक्रम [१३८४]
452
“महानिशीथ" छेदसूत्र -६ (मूलं )
अध्ययन /लिका-११.
मुनि दीपरत्नसागरेण संकलित ....
➖➖➖➖➖➖➖
-
...........
उद्देशक [-], मूलं [८] + गाथाः || १९...||
"महानिशीथ" मूलं
...आगमसूत्र [३९] छेदसूत्र [६]
-
-
द्वाणानं सपरिं सुद्धायामेगासनाणं सपरि निडिगइयानं जाव णं अणुलोमपडिलोमेणं निदिसेज्जा एवं च पायच्छित्तं जे य णं भिक्खु अविस्संतो समणुडेजा से गं आसण्णपुरक्ख नेये । ८| से भयचं ! इणमो सयरिं सारं अणुलोमपडिलोमेणं केवइयं कालं जाव समणुडिहिद ?, गोयमा जाव णं आयारमग्गं वा (ठा) एज्जा, भयवं उई पुच्छा, गोयमा उहाँ केई समणुडेज्जा केई को समज्जा, जेणं समणुट्टेज्जा से णं वंदे से णं पुज्जे से णं दबे से गं सुपसत्यसुमंगले सुगहीयणामभेज्जे तिपि लोगानं वंदनिज्जेत जेणं तु जो समजुड़े से णं पावे से णं महापावे से णं महापापा से णं दुरंतपंतलक्खणे जाव णं अदद्वप्रेति । ९। जया णं गोवमा इणमो पतिसुतं बोन्डिजिहि तथा णं चंदाइयगक्खितारगाणं सन्त अहोरते तेयं णो निरेजा । १० । इमस्स णं योच्छेदे गोयमा कसिणसंजयस्स अभावो, जओ सहपापवि चेय पच्छिते, सस्स णं तवसंजमाणुाणस्स पहाणमंगे पर मविसोहीपए, पवयणस्सावि णं णवणीयसारभूए पत्ते ११ इणमो समवि पायच्छिते गोयमा जावइयं एगत्य संपिंडियं हवेच्या तावइयं चैव एगस्स णं गच्छाहिणो मयहरपणी यचउगुण उवइसेजा, जओ सबमचि एएस पर्यसि हवेजा, जहा णमिमे चैव पार्थ गच्छेला तो अनेसि संते पीली रिय(ए) सुट्ट तरागमन्भुजम ह (हा) वेज्जा, जहा णं किंचि सुमहंतमवि तजोऽणुद्वाणमन्भुज्जमेज्जा ताणं न तारिसाए धम्मसदाए, किं तु मंदुच्छाहे समगुडेज्जा, भग्गपरिणामरस य निरत्यगमेव कायकेसे, जम्हा एवं तम्हा उ अविवाणंतनिरणुर्वधिपम्भारेण संभु (जुज्जमाणेवि साहूणो न संजुज्जति, एवं च समवि गच्छाहिवडयादीण दोसेणेव पवत्तेज्जा, एएर्ण पचइ गोयमा जहां न गच्छाहिब पाई इणमो सहमचिपच्छिल जावइयं एत्थ संविडियं हवेला तावइयं चैव चगुणं उपइसेजा । १२ । से भययं जे गणी अप्पमादी भवेत्ताणं सुयानुसारेण जत्तविहाणेहि व सययं अजितं गच्छं न सारवेजा तस्स किं पायच्छित्तमुवइसिजा?, गोयमा अप्पत्ती पारंचियं उवइसेज्जा से भयवं जस्स उण गणिणो सहपमायालवणचिप्यमुकस्साचिणं सुषाणुसारेण जत्तविहाणेहिं चैव सवयं अक्षिसं गच्छ सारवेमाणस्स उ केई तहाविहे दुइसीले न सम्ममा समायरेजा तस्सवि किं पन्छित्तमुवइसेजा, गोयमा ! उपसेना से भय के अद्वेणं, गोयमा जओ णं तेणं अपरिक्खियगुणदोसे निक्समानिए हवेज्जा एएणं, से भययं किं तं पायच्छित्तमुवइसेज्जा ? गोयमा जेणं एवंगुणकलिए गणी से जया एवंविहं पावसीलं गच्छतिविहतिविणं बोसिरिताण आयहियं नो समणुट्टेला तथा णं संघवज्झे उबइसेज्जा से भयवं जया गणिना गच्छेतिविहणं बोसिरिए हज्जा तया मच्छे आइरेना ?, जइ संविग्ो भवेत्ताणं जहुत्तं पच्छित्तमणुचरेता अनस्स गच्छाहिवइणी उपसंपजित्ताणं सम्मम्ममणुसरेजा तो णं आयरेगा, जहा णं सच्छंदलाए तहेव विद्वे तओ णं चउहिस्सावि समणसंपस्सव तं गच्छ णो जायरेजा १३ से भय जया गं से सीसे जहत्तसंजम किरियाए वहति तहानिय केई कुगुरू सि दिक्लं परुवेज्जा तथा गं सीसा कि समणुट्टेज्जा १ गोयमा घोरवीरतयसंजम से भयवं कहं? गोयमा अनुगच्छे पविसेत्ताणं, वस्त संतिएणं सिरिगारेणं अलिहिए समाणे अच्छे पर्वसमेव ण लभेजा तया णं किं कुबिज्जा ? गोयमा सङ्घपयारेहिं णं तं तस्स संतियं सिरियारं फुसावेज्जा से भयवं केण पयारेण तं तस्स संतियं सिरियारं सङ्घपयारेहिं णं फुसिय हजा ?, गोयमा अक्सरे, से भय कि णामे ते अक्सरे ?. गोयमा जहां णं अपडिगाहे कालकालंतरेपि अहं इमस्स सीसाणं या सीसणीगाणं वा से भयवं जया णं एवंविहे अक्खरे पवादी? गोयमा जया णं एवंविहे अक्सरे ण पयादी तया णं आसन्नपावणीनं पहिला चडत्यादीहि समकमित्ताणं अक्सरे दावेजा, से भयवं जया णं एएणं पयारे से कुगुरू अक्सरेण पदेजा तया कि कुज्जा, गोयमा जया णं एएणं पयारे से णं कुगुरू अक्खरे नी पयच्छे तथा णं संपवले उपइसेज्जा से भयवं केणं अद्वेणं एवं बुचर ?, गोयमा ! सुट्ट पट्टे इणमो महामोहपासे गेहपासे तमेव विष्पजहित्ताणं अपेगसारीरिंगमणोसमुत्यचउगहसंसारदुक्लभयभीए कहकहनि मोहमिच्छत्तादीणं खओवसमेणं सम्म समोगलभित्ताणं निविनकामभोगे निरणुबंधं पुत्रमहिजे, तं च तवसंजमाणुडाणेणं, तस्सेव तवसंजमकिरियाए जाव णं गुरू सयमेव विग्यं पयरे अहाणं परेहिं कारये कीरमाणे या सम सुवेक्वे सपक्लेण वा परपचखेण वा ताव में तरस महाणुभागस्स साहूणो संतियं विजमाणमचि धम्मनीरियं पणस्से जाव णं धम्मवीरियं पणस्ते ताव णं जे पुलमागे आसन्नपुरखडे चैत्र सो पणस्से, जड़ णं णो समलिंग विप् ताहे जे एवंगुणोववार से णं तं गच्छमुज्झिय अन्नं गच्छे समुप्पयाड, तत्यवि जाव णं संपदेस न लभे ताव णं कमाइ उप अविहीए पाणे परहेजा कमाइ उणमिच्छत्तभावं गच्छिय परपासंडियमासएना कवाह उण दाराइसंग काऊ अगारवासे पविसेला अहा में से ताहे महातवस्सी भवेत्ताणं पुणो अतवस्सी होऊ परकम्मकरे हवेजा जाय णं एवाई न हवंवि ताव णं एतेणं बुटि गच्छे मिच्छत्ततमे जाव णं मिच्छत्ततमंधीकए बहुजणनिवहे दुक्खेणं समगुडेजा दुग्गइनिवारए सोक्ख परंपरकारए अहिंसालक्लणसमणधम्मे, जाव णं एयाई भर्वति तान णं तित्यस्सेव वोच्छिती, ताय नं सुदुस्वचहिए परमपए, जान णं सुदुस्ववहिए परमपए ताव में अनलिए स १९६३ महानिशीथच्छेद
मुनि दीपरतसागर
~311~
---