SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (३९) “महानिशीथ” – छेदसूत्र-६ (मूलं) अध्ययन [७/चूलिका-१], -------- उद्देशक -------- मूलं [८] +गाथा:||१९...||------ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं प्रत गाथा ||१९|| मीसजावा ठवर्ण वा पाइडियं वा पाजोपरं पाकीय वा पामिर्च चा परियाहियं वा अभिहर्ट वा उब्भिनं या मालोहरपा अच्छेज वा अणिसईया असोयर वा धावानिमित्तेणं 8. आजीवयणीमगतिगिच्छाकोहमाणमायालोभेणं पुलिसबवपच्छासंथविज्जामंतचुनजोगे संकियमक्खियनिक्सित्तपिहियसाहरियदायगुग्मीसे अपरिणयलित्तछटिययाए बाया लाए बोसेहिं अक्षयरदोसेण दृसियं आहारं या पाणं वा भेसज्जंचा परिभुजेज्जा सध्यस्थ पचेगंजहाजोगं कमेणं खमणायंबिलादी उपइसेन्जा, उण्डं कारणजायाणमसाई मुंजे अहम, समं सईगालं मुंजे उबहावणे, संजोइय २जीहालेहडताए मुंजे आयंबिलखवणं, संते बलवीरियपुरिसयारपरकमे अमिचउदसीनाणपंचमीपज्जोसवणचाउम्मासिए पउत्थहमछड़े ण करेजा सवर्ण, कर्षणावियर करत्यं, कप्पं परिवेज्जा दुवालस, पत्तगमत्तमकमढर्ग वा अनयर वा मंडोजगरबाजार्य अतिप्पिऊर्ग ससिणिवं या असिणिदं वा अणुहियं ठवेम्जा उत्थं, पत्ताबंधस्स ण गंठीउ म छोटिज्जाण सोहेज्जा चउत्वं पच्छितं, समुदेसमंडलीउ संघहेज्जा जायाम संपईया, समुदेसमंडलि छिपिऊण दंडापुंछणार्ग न देम्जा निविइय, समुद्देसमंडली छिबिऊर्ण दंडापुंछणगं च दाऊणं हरियं न पडिक्कमेम्जा निखिइय, एवं इरियं पटिस्कमितु दिवसावससियं ण संवरण्जा आयाम, गुरुपुरओ ण संयरिज्जा परिमळ, अविहीए संवरेज्जा आयंबिलं, संवरित्ताण चेश्यसाहूर्ण बंदणं ण करेजा पुरिमइट, कुसीलस्स बंदणगं दिज्जा अनंदे. एयावसरम्ही उ बहिरभूमीए पाणियकरजेणं गंपूर्ण जायायामे ताप णं समोगादेज्जा किचूना तइयपोरिसी, तमवि जाय गं इरियं पडिक्कमित्ताणं बिहीए गमणागमणं च आलोइऊणं पत्नगमत्तगकमढगाइयं भंडोजगरण नि| सिवइ नाच गं अणुणाहिया सहयपोस्सिी हवेम्जा, एवं आइस्कताए तइयपोरिसीए गोयमा! जे णं भिक्खू उवहि पंडिलाणि विहिणा गुरुपुरओ संदिसावित्ताणं पाणगस्स य संबरे. ऊर्ण कालबेलं जाव सज्झायण करेजा तस्स गं छड़े पायच्छित्तं उपहसेज्जा, एवं च आगयाए कालयेलाए गुरुसतियं उयहि पंडित बंदणपडिक्कमणसजमायमंडलीजो वसहिप पचुप्पेहिताण समाहीए खबरोयमे य संजमिऊणं असणगं उपाहि पंडिले पचुप्पेहित्तु गोयरपरिषं पटिक्कमिऊणं कालो गोयरचरियापोसणं काऊण तओ देवसियादयारविसोहिनिमित्तं काउस्सा करेजा, एएसं पोगं उदावणं पुरिमड्डेगासणगोचडापर्ण जहासलेणं णेयं, एवं काऊणं काउस्मग मुहर्णतणं पषुप्पेहे बिहीए गुरुणो किकम्म काऊणं किंचि कत्थर सूरुगमपभिए चिट्ठतेण वा गच्छंतेण वा चलनेण वा भमंनेण वा संभ(म तेण वा पुढवीदगअगणिमास्यवस्सदहरियाणवीयपुष्कफलाकिसलयपवालंकुरदलवितिय उपंचिंदियाण संघहणपरियायणकिलापणउरवर्ग वा कार्य हवेज्जा तहा तिण्हं गुत्तादीणं चउहं कसायाईणं पंचण्डं महायादीणं उण्हे जीवनिकायादीणं सत्तण्डं पाणपिटेसगाणं अट्ठाहं पक्ष्यणमायादीण नवव्ह बभचेरावीणं इसविहस्स समणधम्मस्स नाणदसणचारितार्ण बजे खंडियं जं विराहिय ते निदिऊर्ण गरहिऊणं आलोइऊणं पायच्छितं च पडिवग्जेऊणं एमगमाणसे सुत्तत्योभयं धणियं भावमाणे पदिक्कमणे ण करेज्जा उक्दठावर्ण, एवं तु असणं गओ सरिओ, चेहएहि अचंबिएहि पडिकमेज्जा पाउत्थं, एत्थं च अपसरं विजेयं, पटिकमिऊणं च बिहीए बनीए पदमजामं अणुणगं सज्झायन करेग्जा दुवालसं, पदमपोरिसीए अगइरकताए संघारगं संदिसावेजा छठं, असंदिसापिएणं संचारगेणं संथारेजा पाउl अपचुप्पेहिए यदि संधारेड दुवालसं, अविहीए संधारेना चउत्प, उत्तरपट्मेणं विणा संधारे चउत्थं, दोउई संचारेजा पाउन्यं, मुसिरे सणप्पयादी संधारेजा सयं आयंबिलार्ण, समस्त समगसंघस्स साहम्मिया(गमसाहम्मिया)णं च समस्सेय जीवरासिस्त सम्भावमातहिणं तिनिहतिबिहेण खामणमरिसावणं अकाऊ चेइएहि तु अबंदिएहि गुरुपामूलं च उपहिदेहस्सासणादणंच सागारेणं पवस्वागणं अकएर्ण कवियरेसुंचकापासरुवेर्ण तुह(अट्ठ)इएहिं संथारम्हीठाएज्जा,एएसं पत्तेगं उबट्टावणं, संचारगम्ही ठाऊणमिमस्सगं धम्मसरीरस्स गुरुपारंपरिएणं समुबलदेहिंतु इमेहिं परममंतकवरेहिं दसमुचि दिसामु अदिहरिपतवाणमंतरपिसाचादीर्ण रक्खण करेजा उनहावर्ण, दसमुचि दिसासु खख काऊन दुवालसहि भावणाहिं अभाषियाहि सोचिना पणुचीसं आयंबिलाणि, एक निदं मोजणं पडिदे ईरियं पढिकमेतार्ण पटिकमणकालं जाव सहाय न करेजा दुवालसं, पसुने दुसुमिणे या कुसुमिणं वा उग्गहेजा सएण ऊसासाणं काउस्सरगं, रपणीएटीएज या लासेज या फलहगपीढगदंडगेण वा खुडक्कगं पतरिया रमणं, दिया बा रामो वा हासखेड्डकंदपणाहवाय करेजा उपहारणं, एवं जे गं भिक्पू सुलाइफ्फमेणं कालाइक्कमेणं आवासगं कुधीया तस्स कारणिगस्स मिकई गोषमा! पापविन उवासेना, जे प णं अकारणिगे तेसि तु गं जहाजोगं पउत्थाइ उवएसे, जे गं मिक्स सदे करेज्जा सरे उचइसेवा सहे गाडागाउसदे य सात्य पदपर्य पत्नेयं सक्षपएसुं संबावेयजे, एवं जे णं भिक्खू आउकायं या लेउकार्य वा इत्यीसरीरावयचं या संघहेजा नोणं परिभुजेजा से णं तस्स पणुवीसं आयंबिलाणि उवाइसेजा, जे उण परिभुजेना से गं तुरंतपतलक्षणे अपहले महापानकम्मे पारचिए, अहाणं | महातपस्सी हजा सत्तरं मासलमणाणं सबरि अदमाससमणाणं सरि दुबालसाणं सपरि बसमार्ग सबरि अदमाण सरि छहाणं सरि चउत्थाणं सरि आयंबिलार्ण सरि एग. ११६२ महानिशीपच्छेदसू rarel मुनि दीपरनसागर दीप अनुक्रम [१३८४] ~310~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy