________________
आगम
“महानिशीथ" - छेदस ------- अध्ययन [३], ------------- उद्देशक [-1,---------- मूलं [१३] +गाथा:||१६||-------
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं
हानिशी दिसून
(३९)
प्रत
सूत्राक [१३]
गाथा ||१६||
णसा मायतिलिचा उपज्झाए, एपमेतेहिं (मेएहिं) अणेगहा पन्नचिजति, नहा अतकहउम्गग्गयरपोरतश्चरणाई अगषयनियमोपचासनाचाभिमाहविसेससंजमपरिवालणसम्मपरीसहोवसम्माहियासणेणं सबस्वविमोक्वं मोक्खं साहयंतिमि साहनी, अयमेव इमाए चलाए भाविनइ-एतेति नमोकारो एसो पंचनमोकारो, कि करेजा. सर्व पार्व-नाणावरणीयादिकम्मविसेस ने परि(अपरिसे सेणं दिसोदिसंणासया सापाचपणासणो, एस चलाए पढमो उसओ, एसो पंचनमोकारो सापाचप्पणासणो किविहो उ.मंगो-निब्याणसहसाहणेकरखमो सम्मदंसगाइाराहो अहिंसालालणो धम्मोतं मे लाएजति मंगल, ममं भवाउ- संसाराओगलेना- तारजा वा मंगल, बहपृट्टनिकायहायगारकम्मरासि मे गालिजा-विटिजननि या मंगल, एएसि मंगला अमेसिन मंगलार्ण सवेसि कि?, पदम आदीए अरहतार्ण युई पेच हवा मंगल, इनिएस समासस्थी, विस्थरस्थं न इमं तंजहा-नेणं कालेणं अर्ण समएम गोयमा ! जे के पुश्माननियमहत्ये अरहते भगवत धम्मतित्वगरे मवेजा सेणं परमपुजाणपि पुणवो भवेजा,जओ गते सोऽपि एवलक्मणसमभिए भवेना,नंजहा- अतिअप्पमेयनिश्वमाणग्णसस्सिपचरवरुत्तमः गुणोहाहिटियलेणं तिण्हंपिटोगाणं संजणियगुरुयमहंतमाणसाणंदे, तहा यजमंतरसंचियगुरुयपुष्णपरमारसंचिद्वत्ततित्थयरनामकम्मोदएणं दीहरगिम्हायरसनापकिलेतसिहिउलार्ण र परमपाउसधारामस्वरिसनपणसंपायमिव परमहिलोपएसपयाणाइणा पणरामदासमोहमियानापिरहपमापदुइकिलिहावसायाइसमजियासुदपारपाचकम्मापसंताचस्स पिण्यासगे भवसनाणं सान्न अणेगजम्मनरसंपिटनगुरुयपुत्रपामारासयबारेण समत्रियाउलबलवीरिएसरियसनपरकमाहिडिवतणू मुतदिनचारपायगुहमाझवाइसएकसयलगहनक्खनचंदपंतीणं मूरिए इव पर्यडप्पयावरसदिसिपयासविपुतकिरणपामारण णिवतेयसाचिनहाय सबलाणवि विनाहरणरामरीणं सदेवदाणविंदार्थ सुस्लोगाणं सोहम्मकनिदिनिलायमरूपसमयसिरीए साहावियकम्माखवजणियदिवकरपचरनिरुवमाणजसरिसविसेसाइसवाइसयलक्खणकलाकल्यानपिच्छपरिसणे मवणपदवाणमंतरजोइसपेमाणियाहमिंदसईदच्छरा किन्नर गरविनाहरस्स ससुरासुरस्सारिणं जगरस अहो ३ अज अविठ्ठपुर्व विद्यमम्हहिहणमो सविसेसाउत्तमहंताचिंतपरमच्छेस्यसंदोहंसमम्गलमेवेगसमुदयं दिहति तवणउपनयणनिरंतरवहलपमोया चिनयनो सहरिसपीवाणुराययसपवि. यमंताणुसमयअहिणवाहिणवपरिणामविससनेणमहमहतिजपिरपरोप्परार्ण विसायमुनगयहहहधीधिरत्युनधनाऽपुनाचयमिइणिदिरअत्ताणगमणतरसंहियहिययमुचिकरसुरदयणसुपुण्णसिदिग्लियसगाउँपण पसरणों उ में सनिमेसाइसारीरिवाचारमुकफेवल अणोक्सक्सक्वलंतमंदमंददीहइंकारविमिस्समुकदीहउहाहलनीसासगनेणं अइअभिनिविजुद्धीसुणिच्छिवमणस णं जगस्स. किं पुणनं नवमणुचिडेमो जेणेरिस पवररिदिलभिजनितमायमणसणं देसण घेच णियणियचच्छस्थालनिहिनततकस्बप्पाइयमहतमाणसचमकारे, ता गोयमार्ग एवमाइअणतगुणगणाहिडियसरीराणं तेसि सुगहियनामजाणं अरहतार्ण भगताणं धम्मनिन्थगराणं संनिए गुणगणों इस्यणसंपाए जहन्निसाणुसमयं जीहासहस्सेणंपि पागरवो सुरवईपि अन्नयरे वा केई चउनाणी महाइसई य उमत्ये सयंभुरममोवहिस्सइव वासकोटीहिपि णो पारं गच्छेजा, जओ अपरिमियगुणरयणे गोवमा : अरहते भगवते धम्मस्थिगरे भति, ता किमित्य भनाउ, जत्ययर्ण तिलोगनाहाणं जगगुरूर्ण भुषणेकर्षपूर्ण तेल्लोकतम्गुणखंभपवरधम्मतित्थंकराणं केई मुरिदाइपायगुडग्गएगदेसाउ अणेगगुणगणालंकरियाउ भनिभरनिभरिकरसियाण | ससिपि वा सुरीसाणं अणेगमतरसंचिवजणिहहहकम्मरासिजणियदोगचहोमणस्सादिसयलक्सदारिहकिलेसजम्मजरामरणरोमसोगसंतानुयवाहिवेषणाईण खयहाए एमगुणस्साणनभागमे भणमाणाण जमगसमगमेच दिशयरको इच अणेगगुणगणोहे जीहग्गे विफरंति लाई पन सका सिदावि देवगणा समकालं भणिऊणं, किं पुण अकेवली मंसचक्षुणो ?, ता गोयमा! णं एस इत्यं परमन्ये वियाणेया, जहाण जइ नित्यगाणं संनिए गणगजोहे तिन्थयरे चेन वायरति. ण उण अमेजओगं सातिसया तेसि भारती,अहवामोषमा! किमित्ययभूयबामरणेण ?,सारव मचाए। जहा-नामंपिसवलकम्मट्ठमलालकेहि नियमुकाणांतिसिंदवियचलणाण जिणवरियाण जो सम॥१६॥विविहकरणोषउत्तो खणे खणे सीलसंजमुलुतो। अविराहियवयनियमो सोऽविहुइरेण सिझेजा ॥१॥जो पुण दुबउबिग्गो सुहतबहाल अलिश कालवणे। यययुइमंगलजयसवाक्डो रणझणे किंचि ॥१८॥ भविभानि भरो जिमचरिदपायारबिंदजुगपरओ।भूमिनिट्टपियसिरो कयंजलीचावडो चरित्तडो॥१९॥एकपि गुणं हियए धरेन संकाइसबसम्मत्तो अवसंडियवयनियमो नित्ययरत्ताएसोसिझे ॥२०॥ जेसिचणं सुगहियनामग्गहणाणं तित्ययराणं गोयमा ! एस जगपापटमहडेश्यभूए भुषणस्स वियट्पायरमहंताइसवपरिषभो, जहा-सीणट्टपावकम्मा मुकाबहुदुनखगम्भवसहीणं । पुणरविज पत्तकेवलमणपजपणाणचरिननणू ॥२१॥ महजोइणो चिविहदुस्तमयरमयसागरस उधिग्गा । इठूण ऽरहाइसए भवनमणा खणं जंति ॥२२॥ अहवा चिट्ठल नाव सेसवागरणं गोयमा! एवं चेष धम्मतिस्थगरेति नाम समिहिर्यपवरक्समबर्ण तेसिमेव सुगहियनामधिनाणे भूषणपूर्ण अरहनाणं भगवंताण जिणवरिंदाणे धम्मतित्थंकराणं उने,ण अन्नेसि, जओ यगजमतरपुदमोहोचसमसंवेगनिवेषणुकंपात्रस्थित्ताभिवत्तीसलवखणपचरसम्मईसणुसंतविरियाणिगृहियउम्मकहपोरखकरनवनिरंतरजियाउनुगपुन्नसंघसमुदयमहपाभारसंचिद्ध
तउत्तमपकरपविनाविस्सकसिणधुणाहसामिसालमतकालयसभषमावणच्छिन्नपावधणेकअपिशजतिस्थयरनामकम्मगोयणिसियसुकतदिनचाररूवबसविसिपयासनिरुवमलपसणसहस्समंदियजगुनमुनमसिरी निवासवासवाबीच देवमणुयदिडमेत्ततखर्णतकरणलाइयचमकनयणमाणसाउलमहंतपिम्हयपमोयकारया असेसकसिणपाचकम्ममलकलेकविप्पमुक्कसमचरंसपवरपत्मकजारिसहनारायसंघयणाहिडियपरमपचिनुनममनिधरेने चेष भगवते महायसे महासते महाणुभागे परमिट्टी सदम्मतित्यको भवंति।१४अन्नंच सयसनरामरतियसिंदसुंदरीरुवतिलावन्न। सर्वपि होज जब एमरासिण संपिण्डिय कहनि॥२३॥पजिणचारणमुहम्मकोडिदेसेगलक्सभामस्सासनि. मिन सोहाजह छारउड कंपणगिरिस्स ॥२४॥ति, 'जहवा नाऊण गुर्णतराई अन्नेसि ऊण सरत्या तिस्पयरगुणाणमणंतभागमरम्मंतमन्नस्य॥२५४ाज तियणपिसयल एगीहोऊणमुम्भमेगदिसि भागे गुणाहिओऽम्हं तिस्पयरे परमपुणे ॥२६॥ ति, तेविषअचे दिए अरिहं गहमइसमन्ने जम्हातम्हा ते चेव भावओणमह धम्मतित्थयरे।।२७आलोगेविगामपुरनगरनिसमजणवयसमगमरहस्सा जो जित्तियस्स सामी नस्सासिने कति॥२८ानवरं गामाहिचई। ११२७ महानिशीपच्छेदसूध, मन्स -३
मुनि दीपस्नसागर
दीप
अनुक्रम [४९४]
~275~