________________
आगम
(३९)
“महानिशीथ" - छेदस ------- अध्ययन [३], ------------- उद्देशक [-1,---------- मूलं [११] +गाथा:||१५||-------
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं
R
प्रत
सत्राक
[११]
staTKAR
गाथा
दमणगयरविषितानिगाहनियाहर्ण, तो य सुरमयतिरियोईरियपोरपरीसहोवसम्माहियासणं संमकरणेण, सोय अहोरायाइपडिमासु महापयर्स तमओ निषडिकम्मसरीस्या निम्पडिकम्मसरीस्ताए य सकमाणे निषकंपत्त, तत्रोव अणावमपरंपरसंचिवजसेसकम्मट्टरासिवर्ष अणतनाणदसणधारिनं च चाउगइभवचारमाओ निष्फेट सल्बबुक्सविमोक्र्स मोक्खगमणं च, नत्य अदिट्टजम्मजरामरणाणिसंपभोगिढविओयसतायुगजयसऽमक्खाणमहवाहियणारोमसोगदारिददुक्खमयमणम्सनं, तओ अ.एगतियं अर्थतियं सिवमयसमक्खयपुर्व परमसासयं निरंतर सत्रुतमसोक्वंति, ना सध्यमेवेयं नाणाजो पपनेजा, नागोयमा! एगनियअनियपरमसासतपुवनिरंतरसत्तमसोक्खकखुणा पदमयरमेव नाचापरेर्ण सामाइबमाइयोगबिंदुसारपनबसाणंदुवालसंग सुपनार्थ कारबिलादिजननिहिणाबहाणेणं हिंसादियं च तिविहंतिविहेण पदिकोण य सरबजगमनापियक्सरा. पूणर्ग पयघठेवघोसण्यापुबि पुवाणुपुवित्रणाणुपुब्बीए सुविसुदं अचोरिकायएण एगलेण सुविनेयं, तेच गोयमा ! अणिहणणोरपारसुविष्टिनचरमोयहि षिव य सुदुरखनाहं संपरसोक्खपरमहेउभूयं च.तस्स य सयनसोख हेउभूयाओ न इदेवयानमोकारविरहिए कई पारं गच्छेजा, बहादेवयाणं च नमोकारं पंचमंगलमेच गोयमा !, णो णमन्नति. ना णियमओ पंचमंगलसेन पटम ताच विणीवहार्ण कायध्वनि।११।से भय कयराए बिहीए पंचम गलस्स णे विणमओपहाणं काय?, गोयमा! इमाए बिहीए पंचमंगलस्सनिण ओबहाणं काय जहा- सुपसत्ये पेव सोणे लिहिकरणमुहुननस्यनजोगलसगससीचले विष्पमुकजायाइमयासंकेण संजायसदासंवेगसुनिष्पलरमहनाडसंतमुहजायसायाणुगवभत्तीबहुमाणपुष्यं णिणियाणं दुवालसभनहिएणं चेहयालए जंतुविरहिओगासे भत्तिमरनिम्भादसियससीसरोमाबलीपष्फत्तण(ब)पणसयवनपसनसोमाथिरदिट्ठीणपणपसंचेगसमुच्छलतसंजायपहव्यनिरंतरअचितपरमसुहपरिणामनिसेमुदासियजीवनीरियाणुसमयविपदतपमोयसुबमुनिम्मलविवढपरंतकरणेण खितिणिहियजाणिसिउत्तमंगकरकमलमजलसोहंजलिपटेणं सिरिउसभाइपवरवरथस्मतिथयरप डिमाधिविणिवेसियणयणमाणसेगमतगयन्सवसाएक समयष्णुदरचरितादिगुणसंपओक्वेयगुरुसत्याहाणकरणेकपदलक्खनचाहियगुरुवयमविणिमायं विजयादिपरमाणपरिओसाणुकंपोवरदं अगसोगसंतानुवेगमहावाहिवियणाचोरतुस्खदारिदकिलेसरोगजम्मजरामरणगम्भवासाइ सायगापमाहभीमनमोदहिवडगभूर्य इणमो समस्यागममज्झबनगरस मिसात्तदोसोक्यविसिहदीपरिकम्पियमणियअपरमाणजसेस हेउदिईनजुनीनिसनिकपचलपोहस्स पंचमंगलमहामुयसंधस्स पंचायणेगचूलापरिक्सिनस्स पवरपत्यणदेवयाहिडियरस तिपदपरिचिटशेगालावगसनक्सरपरिमाणं अर्णनगमपजयस्थपसाहगं सममहामंतपवरचिजाणं परमपीयभूयं नमो अरहनाणंनि पढमजायणं अहिजेय, सदिय यायचिलेणं पारियां, नहेब बीयदिणे अणेगाइसयगुणसंपओक्षेयं अणंतरभणियस्थपसाहर्ग अगंतस्तेणेच कमेणं दुपयपरिच्छिन्नेगालावगपंचक्रवरपरिमाणं नमो सिद्धार्णनिधीयजायण अहि. जेया, तहियहे य आयंबिलेण पारेया, एवं अणंतरमणिएणेष कमेणं अर्णतस्तत्वपसाहगं तिपदपरिच्छिन्नेगालावत सत्तक्सरपरिमाणं नमो आयरियाणति तश्यमायणं आवंचिटणं अहिनियत्रं, नहा अर्गतरुत्तत्यपसाहगे। तिपयपरिचिन्नेगालागं सत्तक्सरपरिमाण नमो उज्झायाणति चउत्थमज्नयणं अहिजेव, तडियहे व आयचिटण पारेया, एवं गमोलोए सबसाहुर्णति पंचममायण पंचमदिणे आयचिन्टेण, नहेब जयस्थाणुगामियं एका. रसपयपरिच्छिन्नतितयालायमतितीसाखरपरिमाणं एसो पंचनमोकारो, सवपावणणासगो। मंगलाच सबेसि, पढम हबइ मंगरमितिचूलंति छद्रुसत्तममविणे नेणेच कमविभागणं आर्थचिरडेहि अहिजेया, एपमेयं पंचमंगलमहामुपक्रबंध सरवन्नपयसहियं पपक्वरचिमत्ताविसुदं गुरुगुणोपयगुरुवई कसिणमहिजित्ताणं वहा काय जहा पुषाणुपुत्रीए पच्छाणपुत्रीए अणाणुपुत्रीए जीहम्मे नरेजा,मओ नेणेयानरमनियतिहिकरणमहत्तनपखलजो. गलम्पससीचटजंतुविरहिमोगासचेहवालगाइकमेणं अहममनेणं समजाणाषिकर्ण गोयमा! मया पण सुपरिफुट पिउणं असंदिदं सुनर्थ अणेगहा सोकणावधारेय.एवाए बिहीए पंचमंगलस्सणं गोपमा विणओचहाणो काययो ।१२। से भय ! किमेयरस अचितचिंतामणिकप्पभूयस्सणं पचमंगलमहास्यसंघरस सुनत्वं पन्ननं १. गोयमा ! एमाइयं एयरस अचितचितामणिकम्पभूपस्सणं पंचमंगलमहासुयक्संघसणं सुनत्य पणन.नंजहा. जेणं एस पंचमंगलमहासुवक्स सेणं सपलागमंतरोववनी निलतेलकमलमयरंदम्य सचालोए पंचस्विकायमिवजहत्यकिरियाणुराया(गए)सम्भूयमुनकिनणे जहिटियफलपसाहगेचेच परमथुरवाए.सा य परमभुई केसिकायचा. सध्वजगतमाण, सयजमुत्तमुत्तमे व जे केई भूए जे केई भविस्सनि ने सच्चे पेप, अरहंतादओ ने चेच, णो णमन्नेनि, ते य पंचहा अरहते सिदे जायरिए उवज्झाए साहयो य, तथ एएसि व गमत्वसम्भागी इमो तंजड़ा-सनरामससुरसणं सध्यस्सेब जगरस अहमहापाटिहेराइपुयाइसओक्लनिसर्व अणण्णसरिसमचितमाहप्पं केवलाहिडियं पचरुन अरहतित्ति अरहंता, असेसफम्मक्खएणं निददभवंफरताउन पुणे भवंति मंति उपचति वा जगहता पा, जिम्माहियनियनिहलियविस्टीयनिवियअभिभूयसुदुजयासेसबहुपयारकम्मरिउत्ताओ वा अरिहंतति वा, एवमेते अणेगहा पन्नकिति पविगंति आपविनंति पट्टविनि सिजति उपदसिजनि, नहा सिहाणि परमार्णवमहसवमहाकालाणनिस्वमसोक्साणि चिप्पकंपमुफझापाशचितसनिसामत्यओ सजीवधारिएणं जोगनिरोहाणा महापयतेणिति सिद्धा, अहषवारकम्मखएण पा सिदं सज्जरमेतमिति सिबा, सिय मायमेसिमिति पा सिंदा, सिदे निहिए पहीले सबठपोषणवायकवंधतेसिमिनि सिदा, एवमेने इत्थीपुल्सनपुससलिंगाणलिंगगिहिलिंगपत्तेयबुदबोहिय जायण कम्मस्वसिद्धाइभएहि अणेगहा पन्नविजवि.नहा अहारससीलेंगसहस्साहिद्वियतणू छत्तीसइविहमायारं जहडियमगिलाए अहन्निसाणुसमर्थ आवरवित्ति परतयंतित्तिआयरिया, परमप्पणो अहियमायरतित्ति आपरिया, सासत्तस्स सीसगणागंवा हियमायरति प्रायरिया, पाणपरिबाएउनि उ पुढवादीण समारंभ नायरति गारमति नाणुजाणति वा आयरिया, सुलुमवरदेविण कस्सई मगसापि पावमायरतित्ति वा आयरिया, एवमेते णामठवणादीहिं जगहा पनविनति, नहा मुसंडासपदारे मणोवयकायजोगत्तउवउत्ते बिहिणा सर्वजणमत्तापियावरविसुदपालसंगसुयनाणज्झयणझावणेणं परमप्पणो अ मोफखोचाय झार्यतित्ति उक्झाए, चिरपरिचियमणंतगमपजवस्थेहि वा दुवालसंग सुयनाणं चितंति अणुसरंति एगग्गमा१९२६ महानिशीथप्छेदमूर्य, अत्या -३
मुनि दीपरजसामर 4
||१५||
दीप अनुक्रम [४९२]
E
KARAYA
~274~