SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आगम (३८/२) “पंचकल्प" - छेदसूत्र-५/२ (भाष्य) ---------------- भाष्यं [१७०९] --------------------------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३८/२], छेदसूत्र - [५/२] "पंचकल्प" संघदासगणिक्षमाश्रमण रचितं भाष्य प्रत सूत्रांक [१७०९]] दीप चोदओ इणमो ॥९॥ निष्फनिमओ व निफष्णो व गहणं तु होज समणस्सा निष्फलिओ असुदे कहष्णु निफण्णते सोही? ॥१७१०॥ एवं गवेसियो कि एगहाण परिचर्स । भणति अफासदमेण पर गहणं व साह 2017 तो तेणं साहणं कि कर्ज होइती विगप्पे(सुगबिडे )णं । अन्यपिय एगफुरले ण हुआगरों सध्यदव्याणं ॥२॥ सिकदुयमादीया सनदवाण संभवेगकुले । ताणि य गनेसमाणे हाणी सपनाणादी ॥३॥ नम्हपर्ण परिहर अप्पापविनो विचजति र अप्याप सानो विवजनिण पसाहेति ॥४॥ निष्फत्ती समणवा समणहा जच होति निष्करण। गहिय होज जयंतण तस्य सोही कह होइ? ॥५॥ सुपणाणपमाणेण ऊ उपउत्तो उजुयं गवसतो। मुनो जाइ बावण्णो खमओ इय सो असदभाको ॥ ६॥ जो पुण मुकधुराओ निरुणामो जइपि सो उ णापण्णो। तहक्यि आवष्णो थिय आहाफम्म परिणजओच ॥ ७॥ एयस्स साहणटुं अहया अपि भनए एन्य। कारगमनं इणमो तमहं वोच्ई समासेणं ॥८॥ अंगम्मिचि चितिए ननियमम्मि जे अब कुसाजिणादिद्वार एतेसु जुतजोगी विहरतों अहाउयं (जुज्झे ।..११७१९॥ अंगरगहणा पढर्म आचारो तस्स बितियमुयर्स। तस्सविबीयज्झयणे उद्देसे तस्स ततिपम्मि ॥१७२०॥ जन्य सुनं खलू से य अवसण होज सुलमो उ। अहवाचितईएनी अज्झयणम्मी तज्जम्मि ॥१॥ तस्सवि नतिउडेसे आदीसुसम्मि ज समक्खायं । जदि संकमो अमदो ताहे जयणाएं जुनो उ॥२॥ देसूर्णगि कोडिं जप्तो सो विसुन्दरती णियमा। जम्हा निसुबमाचो सुज्झति नियमा जिणमयस्मि ॥३॥ बाहिरकरणे जुनो उपजोगमाहिडिओ सुतधराण । जदोस समापण्णोपि णाम जिणवयणजो सुडो॥४॥ दध्येण य भावेण यमदमसदेय होइ बभंगो । नइओ बोम चिसो चउत्पओ उभयह असुद्धो ॥५॥ चितिओ भावविसुद्धो दबविसुद्धोय पढमजओ होइ। अहवावि दोसकरण दोभा यहि तुम६॥भापषिद्धाराह(हार)को दवाओं मुदो व होतऽमडो या जे जिणदिदा दोसा रागादी नेहिंग उ लिये ॥७॥ एतेसामध्यतरं कीयादी अणुवउत्तों जो गिहे। नहाणगावराहे संवदिटयमोऽवराहाणं ॥८॥ आवण्णे सहाणं विजड अह पुण पटू तु आवष्णे । नहियं कि दाय? भण्णइ इणमो सुणह बोई॥९॥नहियं कि दाया? तो पछेदो तहेव मूल वा । कस्येयं भणियंती' मण्यति तु णिसीणामम्मि ॥१७३०॥ वीसहमे उसे मास चउम्मास वह य छम्मासे। उम्पालमणुग्घायं भणियं सवं नहाकमसो॥१॥ एसो उ दपियकापो जहकर्म करिणी समासेणं । एनो य लेत्तकर्ष बोच्छामि गुरुचएसेणं ॥२आदी छकनियत्ती उपणिया जम्मि जम्मि खेतम्मि। एतेसि सनिकासे सालचो मुणी बसे खेते॥११॥३॥हतिदकप्पो आदी तह जारिसमा मिसेविया खेता। अस्मासिषमादीण कापती तारिसे वासो॥४॥ खेमादि अलम्भंतो पडिकुडेहिपि वसति जयणाए।बुयगादी संजोगा वक्तार्ण समिकासस्स ॥५॥ अक्लेमे असिपम्मि य असि बजे रसिज अफ्लेमे। तहियं उपहिविणासो असिवे पुण जीवणासो उ॥६॥ एवं जोमादीसं संजोगा तिमचउकगादीया। पसिया जेमु जहा तमहं वोई समासेणं ॥ ७॥ कहजोगि सनिकासे बहुतरगं जत्थुवाहं जाणे। थोचनरियं च हाणि तत्थाऽभयरे दुबिहकाने ॥८॥ एतेसामनयर आरंबणविरहिओ वसे खेले। कालबबुयापराहे संवडियमोऽवराहाणं ॥९॥संबडियावराहे तबो वडेवो नहेब मूलं वा । आयारपकरपे जपमाण माण परिमम्मि ७४०॥ एसो उखेतकापो अहुणा बोरठामि कारकर्पत। जावातुन तु मीणं अणुपाले ताच सामने ॥१॥गीयसहाओ विहरे संविग्गेहिं व जवणतो उ। असतीवि मग्गमाणे सेले काले इमं माणं ॥२॥ पंचय छ सनसने अनिरेग वापि जोयणाणं तु । मीयस्थपादमूल परिमारिगना अपरितंतो ॥१० ११७॥३॥ एक व दो व तिषिण व उकोसं बारसेव पासाई। गीयस्थपादमूल परिमरोजा अपरितंतो ॥९०११८॥४॥ पंचवडसन सने अनिरग वापि जोयणाणं तु । संदिग्गपादमूल परिमगिजा अपरितो । एकंपदोच तिषिण व उकोस पारसेव वासाई । संविग्गपादमूल परिमग्गिजा अपरितंतो ॥६॥ संविग्गो गीयत्यो मंगचाउके उपदममुपसंपा। असतीद ननिय बितिए नउत्थर्ग दाणो उ जसपे ॥७॥ उकमजोसल लहगा पनुरोडगा पडत्यभंगम्मि। जस्सऽडा उपसंपद तं नस्थि पाउत्थभंगम्मि ॥एतेसि तु अलंभे एगो थामावहारमकरेती। विहरेज गुणसमिदो अणिदाणो आगमसहातो ॥५॥ काम्मि संकिनिहे कायदयावरोपि संविम्मी । जयजोगीण अलंभे पणगाण्णनरेण संचासो ॥१७५०॥ पणगऽण्णतरं पासस्थमादिर्मगे बउत्थए जयणा । जत्थ बसंती ते ऊ ठाति तहि वीसु वसहीए ॥१॥ तेसि णिवेदेऊणं अहनत्व ण होण अननसही 3।ण बहेन वा उदत बसेजनो एकरसहीए ॥२॥ अपरीभोगोगासे तत्व ठितो तू पुगोविय जएगा। आहारमादिएदि इमेण विहिणा जहाकमसो ॥३॥ जाहारे उबहिमियगेन्दाणागाढकारणे पापियामापहारपिजदो असती जुनी ततो गहण ॥४॥ आहारउयहिमादी उपादे अषणा विमुदं तु असती सतलामस्सा जो तेसि साहुपक्लीओ॥५॥ सो उ कुलाई पुस्तितते र दाएति वापि सो तेसि । नहनी अलभतो जयनी पणहाणिक जा बहुगा ॥६॥ संविग्गपस्यसहिनो नाहे उत्पादएज सुदं तु । असनी पगहाणीए जइत्तु अपे पटिगहणं ॥७॥ तह असती तम्मायणमाणीयं गिव्हती तहि येव। नियगेऽपि पटिमहगे गेहति पासस्थपाया ॥८॥ उहि पुराणगहिन अप्परिभुनु गिण्हनी नेसा असतीनएवरचिव अदि य गिलाणो भये तस्य ॥९॥ तस्थवि जाइज एवं असनी सबपि से करेजितरे। अहबा तेवि गिलाणा हज नाहे कोसोऽपि ॥१७६० ॥ एतत्वं अच्छिजनि गच्छे अण्णोपणजनु साहिजा कीरनिण पमाओ सन्टु लम्हा गटाणे कायरो ॥१॥ दोहोरमाहतो या कम्मोदयजी हवेज आतंको। मडहो अदिग्घरोगो तत्रिवरीओ भवे इसरो ॥२॥ कालचउर्क वा खलु काय होइ अपमनेणं । उपदे नासासु अदिय राउ पाउकमेन तु ॥३॥ जिनमयणभासियम्मी निजर गेलाणकारणे विउला। आतंकवउस्ताए कतपडिकइया जहनेणं ॥४ा जह भमरमहुयरिंगणा णिवयंती कुसुमिमम्मि गणसंडेश्य होइ निवइयर्व गेराणे कदयजटेण ॥ १२९ ॥५॥ सयमेव दिपादी करेंति पुरतऽजाणमा पेज। विजाण अगं पुण गायत्रामिण समासेणं ॥६॥ संनिगमसेविगे दिहत्ये लिगि सानए सनी। अस्सगि सणि इतरे परतिस्थिय कुसल तेहगढ़।। ७॥ पइदिणमरम्भमाणे पत्थु ठपियवर्ग भये किचि । तस्य उमणेज कोई सुकंतु ठो दवे दोसा ॥८॥संसतंपि य मुक्खं तू, अणिहूं च सुसाइर्ग । सुसारस्थ तग होह, इतरे दोसा बहु मे ॥५॥नि दवे (निदोवए) पणीए अपमजण पाण तक्कणाऽऽयरणा। एए दोसा जम्दा तम्हा उदवंगठाविजा ॥१७७०॥ भण्णइजेणं कर्जतं ठावेजा तहिं तु जयणाए। आतंकविवजासे चउरो बहुगा य गुरुमा य॥१॥जंसेवियं तु किंची गेडन्ने तंतु जो २०५८ पत्रकम्पमाप्यं मुनि दीपरतसागर की अनुक्रम [१७०९] ~245
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy