SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (३८/२) प्रत सूत्रांक [०९९६] “पंचकल्प" - छेदसूत्र-५/२ (भाष्य) ---------------- भाष्यं [०९९६] ---------------------------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३८/२], छेदसूत्र - [4/२] "पंचकल्प" संघदासगणिक्षमाश्रमण रचितं भाष्य साहणं ॥६॥ मतं मलम मणुपणं च एरिस गस्थि अण्णाहिं तस्य । जैशियभंगियमादी नहु सुलभा अहिं वत्था ॥७॥ पडिगहगाऽविय सुलभा सेहा यऽनत्थ नरिथ खेतम्मिा अण. भस्थ उभा तेण तु एत्वं बहुमुणं तु ॥८॥ सइदा आहारादी दिति य जोग्गाणि संधुता चेव । पुरपच्छ विद्वमट्ठा व जपणहि णस्थि एरिसगा ॥ ९॥ उडवतमासकप्पेण विहारो तंण सरहामेहि। संजमातविराहण पर्यते गामअणुगाम ॥१०००॥णाणावीण यहाणी जोग्गं खेतं तु मगमाणाणे । खेत्ताजोऽपिय खेल संकमणे पुषमसनमाओ॥१॥ जे णीयत्ते दोसा मासंतो परिखसेण ते चेन । एवं मासबिहार मण्णतो पापिहे दोसे ॥२॥णो सदहति विहारं तेण तु ण विहरेति तस्स आणादी । मासोपरि चलाओ णीयावासे यजे दोसा ॥३॥ ते सो पानति सजे एतेहालंधणेहिं अच्छतो । किं एगणेवं? ण विसेसो भषणती सुणसु॥४॥णिकारणम्मि एवं पडिबंधो कारणम्मि निहोसो। ते बेर अजयणाए पुणोऽनि सो पावती दोसे ॥५॥ काणि पुण कारणाई जेहि चिढेज एगठाणम्मि?। भण्णवि पुबुदिट्ठा जे खेमसिवादिया दारा ॥६॥वेसि विथ पडिवक्ता अक्खमे असिव वह य दुरिभक्खे। बहुपाणुवस्मनो वा जमणुण्णोतु इयमादी॥७॥ एतेहिं कारणेहि एगदाणम्मि अच्छमाणा उ। जदि जयण ण कुवंती ते बिय णीयादिया दोसा ॥८॥ का पुण जयणा तहियं ? भण्णनि तिहि कारणेहि उठितस्स। अण्णावस्सयमिक्खादिया तु जयणा मुणेयवा ॥धा अक्खेममादिएसुवि अक्खेतेसुंतु कारणवसेणं । चिटुंताणं तहिये इमातु जयणा मुणेया॥१.१०॥ अक्लेमेचि सति परं संबई वापि आसयंती उ। अक्खेमं चऽणस्था तहिं खेम तो मणिगच्छे ॥१॥जदि असि तु बहिदा तइया अच्छति ते वहिं चेय। दुम्मिक्लेशविण णितिय अवा सनत्य दुम्भिकलं ॥२॥ दुम्भिकलें जयण नहियं अच्छते बानि जयण तह चेय। बहुपाणे आउत्ता चंकमते तु जयणाए ॥३॥ उबस्सएँ आउत्ता कुडमुहभूतीत वावि ल. संता । अण्णाए बसहीए ठंति पमजति य अमिक्वं ॥४॥ जा जत्थ जयण जुजति अमगुण्णे उपस्सयम्मि तं कुजा। कयवरसोहणमादी दुग्गंधे गंध पकिरती ॥५॥ उदगमए थलगामे बलेच बसही तहि तु गिहति। अस्मिाभएँ मालपदे हम्मिततलगम्मिय वसति ॥६॥रोगबहुले जपुच्छा णिनेजए चोरकिपणे ण तु विहरे । सत्येण बाबि गच्छे ठायंतिम जस्थ गिरवायं ॥७॥जहियं सावयदोसा (शा) तहियं एगाणितो ण गच्छेजा। गण्ड पसहिच गुचं गामस्स तु मायारम्मि॥८॥ विज्जामंतादीहिं वाले गीगति रातो गवि गच्छे। रायं च पण्णविती साहुगुणमजाणमाणं तु ॥ ९॥ जत्थ जणो णनि जापति साहुगुणे तहिं कहंति साहुगुणे। परिभोग अकालम्मी रत्ति कुर्वति सज्झायं ॥१०२० ॥ दूरेण कृतित्वीए बजेती एसणं च पण्णपए । कुल(त्या)डाइत्थीपरियाझ्या य वनंति चरणहा॥१॥बोज अणायवणा णाणादीणं च जस्व उवघातो। एवं जहसंभव वे करेज जयणं णिवसमाणो ॥२॥ एसोनु खेत्तकपी उस्समवायसंजुलो भणितो । एतो उ कालकप्प बोच्छामि जहकमेणं तु ॥३॥ मास पजोसपणा वृद्धापास परियायकप्पो य । उस्सा पतिक्रमणे कितिकम्मे येच पडिलेहा ॥..६५॥४॥ सज्झायझाणभिक्ले भत्तरियारे तहेच सज्झाए। णिक्खमणे य पवेसे एसा सल कालकप्पविही ॥ .:.६६॥५॥ पुर्व तु मासकप्पो पवितो सो णिसीहणामम्मिा गरि तु महारवणा वणिजति मासे अतिरंगे ॥६॥ मासातीतं बसतो क्सहीए तीऍ व मासलई। तह भिक्खायरियाएबीयारे तह विचारे य॥ ७॥ परिसाडी संचारे सबसतेस होति मासलाई । चत्तारिच उपचाता संधारे अपरिसाडिमि ॥८॥ पंचेते मासिया खलु चाउम्मासं च मिलिय सोते। जय मास मासऽतीए उपदे संबसंतस्स ॥९॥ लहंगा सतु वासऽतीले वसहीते सेस होति से चेष ।भिपखापरिचादीसुंजे भणिता मासऽसीतम्मि॥१०३०॥आरोषणा उ एसा कालवे यष्णिता अणिताम् । एत्तो पजोसवणासामायारिपक्क्लामि ॥१॥ पजहेतु बासजोगं बहिया अच्छति वासुदिक्खना। जे अंतरातु गिण्हे तं सर्व तेसि खेत्तीणं ॥२॥ अह पुग वर्षताणं पासाजोगं तु अंतरा पार्स। आरव हरगामे ण पहुथति एगवसही य॥३॥ अण्णोण्णसद्वितार्ण बहवो सागारिया ण तीरति। परिहरितु ताहेबजे गुरुसागरियं गवरि एक ॥४॥ अबसेस समायारी पजोसवणाए परिणय णितीहे। सचेच गिरवससा इमम्मि बारस्मि णायबा ॥५॥ युदस्स तु जो चासो बढी रगतो तुकारणेणं तु। एसो तु बुझ्दवासो तस्स तु कालो इमो होलि ॥4॥ अंतीमुहत्त कालं जहरणमुक्कोस पुत्रकोडीतु। मोनु गिदिपरिया जं जस्सप आउगं तित्ये॥७॥मरणे अंतमहत्तो देसूणा पुषकोटि कह होजा। जो वरुणो शिय समणो असमस्थो विहरितुं जाती॥८॥ कदा-विना चस्थि लायचोए तपस्सी, तत्ती वो देसितों सिदिमन्यो। अहाविहं संजम पालदत्ता, दीहाउणो वुडवासस्स कालो॥.:.६७॥९॥ चिजा तु वारसंग करणं तस्स गहर्ण मुणेयः सुनं चार समाओ तनियमेशा य अस्थेचि ॥१०४०॥ चिनुं सुत्तस्थाई वार समा देसदसणंच की। परियं भवेगहुँ लापविएणं तु विचिहणं ॥१॥ उपकरणसरी रिदिय एवं तिपिइंतु लापर्व होति। उपकरणऽरतही घरेनिणय गिहए अहिवं ल०६९या संपवणचितीजुत्तो अकिसोपतु बरवेहसारीरोपिस्सिदिओ जयस्सी चावमादी नवोचिसोरो)।०७०॥३॥ कुचंतेणं अछित्ति णाणादी देसिओतु मोक्सपहो। मुत्तत्युबदेसेणं संजमियं संजमेनं च ॥४॥ काऊग अबो(वयो)च्छितिबारस बासाईणियमुनुलो। बीहाउतो तु सरी पहिबजेऽभुजयविहारं ॥५॥ अम्भुजयमचयंतो अगीयमीसो रगच्छपडियदो। जच्छति जुण्णमहाडो कारणती बावि अनोवि ॥६॥जंघाबले रखी मेलाले सहायतोपदोचाई। (२७१) १०८ पत्रकल्पमाष्यं सुनिटीपरसागर तल चरणका ॥ २ जातकमण न " से एका दीप अनुक्रम [०९९६] ~231~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy