SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (३८/१) “जीतकल्प” – छेदसूत्र-५/१ (मूलं) ---------- मलं [१०१-१०३] --------------------------------- भाष्यं [२६६९-२७११] ---------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३८/१], छेदसूत्र - [५/१] "जीतकल्प” मूलं एवं जिनभद्रगणिक्षमाश्रमण विरचितं भाष्य प्रत सूत्रांक [१०१-१०३] भण रायरूची, तमिच्छर संजतरूवि बटुं। णिवेचतिताण स पस्थिचस्स, जहिं णिचो तत्य तयं पवेसे ॥९॥ तं पूयतिताण सुहासणस्थं, पुच्छितु राया गतकोउहयो। पण्हे उराले असुए कयाई, स याचि आइक्वति पत्यिवस्स ॥२६७०॥ जारिसया सकादीण आयरक्सा गु तारिसो एसो। तुहराय! दारपालो तपिष चक्कीण पडिरूवी ॥१॥ अहारससीलसहस्सधारया होन्ति साहुणो अयं । तं पति पडिरूवित्तं अतियारणिसेवणा पत्तो॥२॥ भिजूडो मि परीसर ! खेत्तेवि जतीण अच्छिण लभे। अतियारस्स चिसोहिं पकरेमि पमायमूलस्म ॥३॥ अचम्मकहा आतुहण पुच्छणं दीवणा यकजस्सा कि पुण हवेज कर्ज इमेहिं होजाहि एगतरं ॥४॥ वायपरायणकुविओ चेतियता संजतीगहणे। णिविसयादि चतुहवि कनाममा हवेज एगतरं ॥५॥ संघो ण लभति कर्ज लवं कर्ज महाणुभावणं । तुम्भति विसजेमी सेविय संपोति पृएति ॥६॥ भणति व राया संघ तुम्भ कार्य करेमि अहमेयं । तुम्भेऽपि कुणा मन्न एयस्सेयं विसनेह ॥ ७॥ अम्भस्थितो सर्य वा रणा संघो विसजए तुहो। आदीमाऽवसाणे सो पावि हवेज सोहीए ॥८॥ देसं च देसदेस सर्व व बहेन अब मुचेना। छ. भागो से देसो दसभागो देसदेसो तु ॥९॥ उम्मासबारबारसमासाचं बारसष्ट यसमाणं। एके दो वा मासा चउवीसा होति उम्भागों ॥२६८० ॥ अट्ठारस उत्तीसा दिवसा छत्तीस2मेव परिसं च । वावरिं च दिवसा दसभागेणं हवेजा वा ॥१॥ आसायणपारंची जहण्ण उम्मास मासों उम्भागो। छम्भागेण परिसे दो मासा हुंति णातबा ॥२॥ पडिसेषणपारंची भबरिसे दो मास होन्ति छन्भागे। परिमाण वारसद मासा चतुचीस उम्भागे ॥३॥ सभागेणऽद्वारस दिवसा छहं हर्वति मासाण । बरिसस्स तु वसभागे दिवसा छत्तीसई हॉति ॥४॥ परिसाण वारसण्ई बरिर्स बावत्तरि चहोरत्ता । दसभागेण हति हुएसो खलु देसदेसो तु॥५॥ एवं तस्स तु संपो तुडो देस व देसदेसं वा। मुंचेज पहेजा वा अवा सर्व वसोसजा | ॥६॥ अहव अगीयणिमितं अप्परिणामे य तस्स ववहारं । गवविह पत्थारेत्ता गेष्हमु एवं लहुसभत्तं ॥ ७॥ हत्यं तु भमाडेतुं वरिसेतुं जयविहंपि यबहार । ताहे भण्णाति एवं सो गेष्हसु *लहसायं एयं ॥८॥अणचट्ठप्पो तवसा तवपारंची य दोऽपि वोच्छिण्णा। बोडसपुषधरम्मी परेंति सेसा तुजा तित्यं ॥ मू०१०२॥९॥ पारंचिय अगवडा तवसा आरेण भरवाओ। बोच्छिण्णा दो सि सेसा तु धरैतिजा नित्यं ॥२६९ ॥ लिंगेण खेत काले घरेन्ति पारंचियाऽणवट्ठा जे। लिंगेणं अणुसजाति दो भाचे यजा नित्यं ॥१॥ इति एस जीतकप्पो समासतो मुविहिताणुकंपाए। कहितो देयोऽयं पुण पत्तेसु परिच्छियगुणेमु ॥ मू०१०३॥२॥ इति एस अणंतरवो उडिही होति जीतकप्पो तु । जीतं आयरणिज कप्पो पुण उनिहोर इणमो॥३॥ आजीविषधरणाओ व अहब जीतं इमं मुणेयकं । जीतस्स तस्स कप्पो एवं जो जीतकप्पो सो॥४॥ सामत्येवण्णणाए य, उदणे करणे तहा। ओवम्मे जाहिवासे य, कप्पसहो तु वणितो ॥५॥ छेदणे बनणे चेब, कम्पसहो इहं कतो। जीयस्स पण्मणा जीतकप्पो तह छेदणं चेव ॥ ६॥ एवस्स जीयकप्पस्स समासो इति ई मुणेतबो। संखयो य समासो ओहोसि व होन्ति एगहा ॥७॥ सोमणविही तुजेसि सोमणविहिताबमुविहिता ते तु। तेसिं अणुकंपाए कहितो देयो य पत्तेसु ॥८॥सुतेणवि अत्येणवि जो पत्तो स खल जायफप्पस । जोग्गो भणितो इयरो होति अजोगोति णातको ॥९॥ पुणसहो तु विसेसणे किन्नु विसेसेति तिम्तिणादीय। एते तु विसेसेती विवरीया होन्ति पत्ता तु॥२७०० ॥ संविगऽचजभीर परिणामो जो यहोति गीयत्यो। आयरियष्णवादी संगहसीलो अपरितन्तो॥१॥मेहावी या बहुसुतो गुरुसमयी णिचमप्पमत्तो या एमादिगुणसमग्गो जीतस्स स होति पत्नोति ॥२॥जह तावडेजणिहसे अविकोवि सुवण्णायं मुणेत। तह अविकारी जो खलु आदी मज्मे व अवसाणे ॥३॥ एवं देना सुपरिक्खियस्स गऽनस्स जीतववहार। अणरिह देन्ताऽऽरोचण आणादीच पाचिहिती॥४॥ पंचमहायभेदो छकायवहो य तेणऽणुण्णाओ। सुहसीलणीयगाणं कहयति जो पवयणरहस्सं ॥५॥ आमे पडे णिहितं जहा जलते घड विणासेति। इय सिद्धतरहस्सं अप्पाहार विणासेति ॥ ६॥ मरेज सह विजाए, काले गं आगए वितु । अपनं तुण पाएजा, पत्नं च ण विमागए ॥७॥ वितियपए पाएनाअदाणादीहिं कारणजाए। बहुसो तप्पिस्सति वा व्यावसादिणा अम॥८॥अप्परगंथ मइत्यो इति एसो परिणो समासेणं । पंचमनो बबहारो नामेण जीयकापोनि ॥९॥ कपप्रहाराणं उदहिसरिच्छाण तह णिसीहस्स । मुतरतणविन्दुगवणीतभूतसारस जातको॥२७१०॥ कप्पादीए विणिविजो सुत्तस्येहिणाहिनी णितुणं । णिगदिस्सति सो एयं सीसपसीसाण महुअण्णो ॥२७११॥ जीतकल्पच्छेदसूधसभाप्यम.पीरविभोः२४६८ उपसिबाहि शिलोत्कीर्णसकलागमोपेतश्रीवर्धमानजैनागममन्दिरे शिलायामुस्कीर्ण शोपिनं चाचार्यानन्दसागरेणE मुनि दीपरत्सागर दीप अनुक्रम [१०१-१०३] १०६२ जीतकल्पभाष्य - भाग जीतकल्प-छेदसूत्र [५/१] 'मूलं' परिसमाप्त: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी (M.Com., M.Ed., Ph.D., श्रुतमहर्षि ~209~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy