________________
आगम
(३८/१)
“जीतकल्प” – छेदसूत्र-५/१ (मूलं) ---------- मूलं [७१...] ------------- ---------------- भाष्यं [२२२३] ---------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३८/१], छेदसूत्र - [५/१] "जीतकल्प” मूलं एवं जिनभद्रगणिक्षमाश्रमण विरचितं भाष्य
प्रत सूत्रांक [७१]
गहा पुण रतनामा संसारसंभ(समागविहारं ॥ १ ॥ पलास्मि । भणिया
रिहारिया चेब, जब ने परिहारिया । अण्णमण्णेसु ठाणेसु, अबिदा भवंति ते॥२॥ गतेहि हि मासेहि. णिविट्ठा उ भवंति ते । अणुपरिहारिया पच्छा, परिहार परिहरति तु ॥३॥ गएहिं उहि मासहि, णिविद्वाउ भवति । बहती कप्पद्वितो पच्छा, परिहारं अहाविहि ॥४॥ एतेसि जे वहन्ती णिजिसमाणा हवंति से नियमा। जेहि वृद्ध पुण सिहति णिनिकाइया ॥५॥ अट्ठारसहि मासेहि. कप्पो होति समाणितो । मूलङ्कवणा एसा. समासेण विवाहिता ॥६॥ एवं समाणिए कप्पे, जे व सि जिणकपिया। तमेव कप्पं कृणावि, पालए जावजीविय॥७॥ अट्ठारसहिं पुण्णेहिं मासेहि बेरकपिया। पुण गडं णियच्छंति, एसा वेसि जहाविही ॥८॥ तलियचउत्था कप्पा समोअरते तू चिनियकापम्मि। पंचमउठि मी हेडिवाण समोयारो ॥९॥सामाठेदोणिपिसणिबिड एते जिणधेरे ओवरति॥ अहुणा जिनकप्पठिती सा पुर्व मासकप्पसुसम्मिा भणिया सवाई णवरममुण्णस्थ भणति इम
२२३०॥ गच्छम्मिच पिम्माया धीरा जाहे य मुणितपरमत्था। अम्गह अभिम्महे या उर्वति जिगकप्पिगविहारं ॥१॥णवधि जहणणं उकोसे तुरस असंपुष्णा। चोहसपुची निस्थ नेण न जिणकपण पपने शवहरोसमसंपवणा मुत्तस्सऽत्योत होति परमत्यो । संसारसंभ(सभा)वो वा जातो तो मुणियपरमत्थो ॥३॥ अम्गहाँ सतियातीया पडिमाहि गहण मत्तपाणस्स। दोहितु उपरिमाहि गेहती वत्यपायाई॥४॥ दो अभिग्गहा पुण रतणावलिमाइगाइ बोनबााएतेसु बिडितभावो उपेनि जिणकप्पियविहारं ॥५॥ दुविहा अतिसेसाविय तेसि इमे पष्णिया समासेणं । बाहिर अम्भितरमा तेसि पिसेस पक्षलामि ॥ ६॥ बाहिरओं सरीरस्सा अतिसेसो तेसिमो तुपोदो। अडिपाणिपाया बहरोसमसंघतण धीरा ॥७॥ वालिपाखसरिसर्य पाणित सि धीरपुरिसाणं । होति खतोचसमेणं लडी तेसि इमाऽऽहंस॥८॥माएज घरसहसंचारेज बसोतुसागरा सके। जो एरिसलदीए सो पाणिपडिग्गही होति ॥५॥ अभितर अनिसेसो इमो उतेसि समासयो मणिनो। उदहीविच अफ्सोमा सूरोड्य तेयसा जुत्ता ॥२२४०॥ अमावण्णसरीरा वेगंधो ण होति से सरीरस्सा खणमपिण कुच्छ नेसि परिकम्म णनिय कुनि ॥१॥ पाणिपडिग्गहिया तू एरिसया णियमसो मुणेता। अतिसेसे पोछामि अण्णेवि बिसेसतो नेसि॥२॥ दुविहो तेसऽनिसेसो गाणातिसयो नदेव सारीरो। णाणादिसयो ओही मणपजच तदुभयं च ॥३॥ अहवाऽऽभिणियोहीर्य सुतणाण घेवणाणअतिसेसा । तिवली अभिण्णवचो एसो सारीरअनिसेसो ॥४॥ रतहरणं मुहपोनी जहण्णमुवमरण पाणिपत्नस्स । उकोसं कप्पतियं सोविय एस पंचविहो ॥५॥ पडिगड्यारि जहग्लो चहा उकोस बारसचिकप्पो । नेसि एपाणि पिय अतिरंगे पायणि-- जागो ॥६॥ड़ह णयणमुंडो इविही उवही जहष्णो तेसिं। एसो लिंगो वेसिमियापारण णेतबो ॥७॥रवहरणं मुहपोती संखेवेणं तु दुविह उपही तुवापान विगतलिंगे अ. रिसासुबहोति कडिपही ॥८॥ सत्य पडिग्गहम्मी तहरणं चेव होति मुहपोनी। एसो तुणपपिकप्पो उपही पत्तेयबुद्धाणं ॥९॥ एगो नित्यपराण पिक्सममाणाण होति उपही तु। नेण पर णिस्वही जायजीवाए सिस्थगरा ॥२२५० ॥ एसा जिणकपठिती ठाणामुण्णत्वया समक्खाता । विश्थरयी पुण या जह मणिसं मासयप्पम्मि ॥१॥ अहुणा धेरचितीन साचिय भणिता तु पुत्रमेच तु। दारमसुण्णत्यमियं णवरं संखेवतो पोई॥२॥ संजमकरणुमाया गिफायम माणसणचरिने । बीहो व बुढनासो बसही दोसहि य विमुक्का ॥३॥ दोहोनि(वि) बुडवासी घेरा ण तरति जाहे कातु जे। अम्भुजयमरणं वा अवा अन्भुजयविहारं ॥४॥ दीहंपआउगं(जइ) तू. बुड्ढावास नयो बसे। उम्गमादीहि दोसेहि. विष्पमुकाएर वसहीए॥५॥मोजिणकापठिति जा मेरा एस पण्णिता हेडा। एसा तु दुपदजुना होति ठिती बेरकप्पमि ॥६॥ पर्वती उस्सगो अपवाजो वेब होनि योग्णेने। एनेहिं होति जुत्तो णियमा सलु चिरकापोतु ॥ ॥ पारंबानी जाच ठिती उस्सग्गाऽववाइयं करमाणी। अपवाए उस्सगं आसायण दीहसंसारी ॥८॥अह-उम्सो अश्वार्य आवरमाणो विराहओ होनि।
आनाए पण पने उससम्मगिसेयो भहजो॥५॥कर होती मतियो? संपवणचितिजुतो समम्मोन। एरिसतो अपनाए उस्सम्गणिसेवजओ सुबो ॥२२६०॥ इयरी 3 विराई असमस्थो जेण परिसहे सहि। चिनिसंचरणेरितू एगनरेण वसो.हीणो ॥१॥ इति सामाइयमादी छवि कप्पहिनी समपसाया। विस्थि दारं अहणा इणमो बोच्छ समासेणं ॥२॥ परिणनगीनत्वा न पिषसभूषा अपरिणया होनि। करजोगी कमजोगी बनस्थमादीहिं पाया| अकडजोग्गा जोगाविय क्तुस्थादीहिं होन्ति णाया। चितिसंपवणादीहिं नरमाणा होति णाया॥४॥ चिनिसंचयणेणं नृएगयरजुया उ हानि अतरा अहवा दोहि वि जुना अनरमपुरिसा मया ॥५॥ जो जह सनो बहतरगुजोबनस्साहियपि देजाहि। हीणनरे हीणय मोसेज प साहीणस्स ॥ ७२॥६॥ कापडियमानीणं पुरिसाणं जाच उभयहा अनसे। जा जह सनो उ भये तस्स तहा होति दायां ॥७॥ बहुतरगुणसमगोनु चिनिसंचतगादि जो तु संपणो। परिणय कडजोगी या अहवापि हवेज उभयतरो॥८॥ एयगुणसमम्मम्स तु जीयमया अहियगपि देजाहि। हीणस्स तुहीणतरं मुंज व सबहीणस्त ॥ ९॥ एल्थ पुण बहुरा भिक्खुणोनि अकयकरणाणभिगया या जंतेण जीतमममर्ततमधिगनिमादीयं ॥५.७३ ॥२२७०॥ एत्थं इवम्मि जीए बहुतश्या भिक्खुणो भवंती तु। अक१०५४ जीतकन्यभाष्य -
मुनि दीपरम्सागर
अनुक्रम [७१]
~200~