________________
आगम
(३८/१)
प्रत सूत्रांक [७१]
“जीतकल्प” – छेदसूत्र-५/१ (मूलं) ---------- मूलं [७१...] ------------- --------------- भाष्यं [२११७] ---------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३८/१], छेदसूत्र - [५/१] "जीतकल्प” मूलं एवं जिनभद्रगणिक्षमाश्रमण विरचितं भाष्य
समावष्णो जं पायोग जस्स वत्थुस्स। तं तस्स तु दाया असरिसवाणा इमं होति ॥७॥ अपच्छिते य पच्छिल, पच्छिते अतिमत्तया। धम्मस्सासायणा तिया, मगरस य विराह .
णा ॥८॥ उस्सु क्वहरतो, कम्म पति चिकणं । संसारं च पपइदेति, मोहणिव कुवती॥९॥ उम्मग्गदेसए मादसए माविष्पडीचाए। परं मोहेण रजेन्ती, महामाहं पकाती | ला॥२१२०॥ एवं तु उसहरितो जो पदमपरं तु अहव सामतिए। ठवितो सो जेदुघरो कप्पपकप्पद्वितार्ण च॥१॥ सपडिकमणो धम्मो परिमस्स य पछिमस व जिणसा मजिसम-2
गाण जिणार्ण कारणजाए पतिकमणं ॥२॥गमणागमणविहारे साथ पादो प पुरिमचरिमाणं। णियमेण पटिकमणं अतियारो होउ वा मा वा ॥३॥ अतियारस तु असती गण होति । गिरत्ययं परिकमणं । भणति एवं चोदग! तस्य इमं होति णातं तु ॥४॥जह कोयि इंडिजो तू रसायणं कारवेति पुत्तस्स । तत्थेगो तेगिचडी घेती मन तु एरिसयं ॥५॥ जति दोसे होअगतो अह दोसो णस्थि तो गयो होति।चितिवस्स हरति दोसंग गुर्ण दोसव तदभावा ॥६॥ दोसं इंतूण गुणे करेति गुणमेव दोसरहिएति। तयसमाहिकरस्स तु रसायणं इंडियसयस ॥ ७॥य सह दोसं छिंदति असनी दोसम्मिगिजरं कुगति। कुसलतिगिच्छरसायण उवणीयमिणं पदिकमर्ण ॥ ८॥ जिमधेरअहालंचे परिहारिंग अज मासकप्पो ता खेले कालमुवस्सयपिंडग्गहणे य णाणलं ॥९॥ एतेसिं पंचण्हवि अण्णोष्णस्सा चतुष्पाएहिं तु । खेतादीहि विसेसो जह तह बोच्छ समासेण ॥२१३०॥णस्थि तु खेनं जिणकप्पियाण उड़प मासकालो तु । वासामु चउमासा वसही अममत्तपरिकम्मा॥१॥ पिंटो तु अलेवकडो गहणं तू एसणाचरिमाहि। तथावि कानुमभिमाह पंचण्हं अण्णयरियाए॥२॥राण अस्थि सेन तु उमाहो जाण जोयण सकोस । णगरे पुण बसहीए कालो उउन मासो तु॥३॥ उस्सग्गेण य भणिती अवधाएणं त होज अहिओऽपि । एमेच य वासासुऽपि चतु. मासो होज अहिओ या ॥४॥ अममत्तापरिकम्मो उपस्सओ एत्य मंगया चतुरो। उस्सम्गेणं पढ़मो तिपिण तु अबवायजओ भंगा ॥५॥ मत्तं लेखकई वा अलेवकट बाषि ने तु गेहंति। सनहिवि एसणाहिं सावकलो गच्छवासोति ॥६॥ अहलंदियाण गच्छे अपटिबद्धाण जह जिणाणं तु। णवरं काले विसेसो उदुमासो पणग चतुमासो ॥ ७॥ गच्छे पडियदार्ग अहसंदीणं तु अह पुण विससो। जो नेसि उग्गही खल सो साऽऽयरियाण आइवति ॥८॥ एगवसहीएं पण उनीहीजो य गाम कुवंति। दिवसे दिवसे अण्ण अति वीहि तुणियमेणं ॥९॥ परिहारपिसदी जब जिणकप्पियाण णपरं तु। आयंबिलं तु भन्तं बोदयो थेरकप्पो तु ॥२१४०॥ अजाण परिम्गहियाण उगहो जो तु सो आयरिए। कालतो दो दो मासाला उपदे तासि कप्पोतु ॥१॥ सेसं जह येराणं पिंडो य उपस्सयो य तह तासि । सो सोविय दुविहो जिणकप्पो घेरकप्पोय ॥२॥ जिणकप्पियाहालंदीपरिहारविमुद्रियाण जिण- कप्पो। थेराणं अजियाण य बोदो बेरकप्पो तु ॥३॥ दुविहो उमासकप्पो जिणकप्पो चेव बेरकप्पो थ। गिरणुगहो जिणाणं थेराण अणुम्महत्वत्तो॥४॥ उवासकालऽतीए जिणकप्पीणं तु गुरुग गुरुगा या होति दिणम्मि दिणम्मी थेराणं से शिव लहउ ॥५॥ तीसं पदाऽवराहे पुट्ठो अणुवासिये अणुपसंतो। जे तत्व पदे दोसा ते तत्य नतो समावणो ॥६॥ पण्णरसुमामदोसा दस एसणदोस एय पशुचीसं। संजोयणाह पंच य एते तीस तु अपराहा ॥७॥ एतेहिं दोसेहि संपत्तीएवि लगती णियमा। दिवसे दिवसे सो ऊ कालातीते वसंतो तु॥८॥वासापासपमाणं आयार उदुप्पमाणियं कणं। एवं अणुम्मुयंतो जाण अणुवासकप्पो तु॥९॥ आयारपकप्पम्मी जह भणितं तीय संबसंतोऽचि । होनि अणुवासकप्पो नहर संवसमाण दोसोतु ॥२१५७॥ दुविहं बिहारकाले बासाबासे नहेब सुबडे। मासातीतेऽणुकही वासाईते भने उचही ॥१॥ उउदिएम अहसु तीतेसु वास तस्थ माविकप्पे। घेतुणं उयहि खलु वासासु तु नीत कप्पति तु॥२॥वासउदुमहालंद इत्तरिसाहारणोग्गहपुरते। संकमणट्ठा दो गच्छे पुकाबकिगणो तु॥३॥ वासासु चउम्मासो उउपजे मासोलंद पंच दिणा। इतरिओ स्क्रसमले बीसमणहा ठियार्ण तुमच्या साहारणा उ एने समगठियाणं बहूण गच्छाण। एकेण परिग्महिता सझे बोहत्ति(न्ति)या होन्ति । संकमणण्णोष्णस्स उसंगासे जति उते अहीयते। मुनस्यतदुभवाई सो अहवावि पटिपुच्छे ॥ ६॥ ते पुण मंडलियाए आवलियाए वसंतुगिहेजा। मंडलियमहिजते सचिनादी तुजो लाभो॥७॥ सोनु पर । परएक संक्रमती नाच जाब सहाणं । जाहियं पुण आपलिया ताहियं पुण ठाति अंतरिम ॥८॥ ते पुण जहा तु एकाये यसहीए अहब पुष्ककिण्णा ताजबाचिनु संकमणे दबस्तिणमो विही अण्णो ॥९॥ सुन्तयतदुभयचिसारयाण थोचे असंभतीभेदे । संकमणट्ठा दजे जोगे कग्ये व आचलिया ॥२१६०॥ पुत्रहिताण खेले जति आगच्छेग अण्ण आयरिओ। बहुसुय बहुआगमिओ तस्स सगासम्मि जनि खेती ॥१॥ किंचि अहिजेजाही थोष खेतं चतं जड हवेजाताहे असंवरंता डोपिणवि साह विध(स)लेन्ति ।अण्णोष्णस्स सगासे नेसिपिय तस्थऽहिजमाणाणं आभषणा नह च य जह मणियमणंतरे सुते॥३॥ एवं णिवाघाए मास चनुम्मासिओतु घेराणं । कप्पो कारणयो पुण अणुवासो कारणं जाय॥४॥ एसोन मासकप्पो घेरकप्पो य पणिओषणं । आहुणा ठियमठियं तू घराणं इणमु बोच्छामि ॥५॥ सो बेरकप्यों दुविहो अद्वितकप्पो यहोति ठितकप्पो। एमेव जिणाणंपी ठितमठिनो होति कप्पो तु॥६॥ पजोसवणाकप्पो होति ठितो जडिओ य घेराण। एमेच जिणार्णपी दुह ठियमठिओ य णातो॥७॥ चातुम्मामुकोसो सनरि राईदिया जहणेणं । टिनमट्टिय (२६३) १०५२जीनकन्यभाष्य
मुनि दीपरतसागर
4
अनुक्रम [७१]
tatv200
~198~