SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (३७) प्रत सूत्रांक [ ५३ ] दीप अनुक्रम [११०] “दशाश्रुतस्कन्ध" छेदसूत्र-४ (मूलं ) - दशा[१०] मूलं [ ५३ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [३७], छेदसूत्र [४] "दशाश्रुतस्कन्ध" मूलं - - .......... निवेदं गच्छेला माणुसमा खलु कामभोगा अधुवा जाव विप्पजहणिजा, दिशावि खलु कामभोगा अधुवा अणितिया असासया चला चयणचम्मा पुणरागमणिजा पच्छा पुर्ण अवस्सविप्पजहणिज्जा, जति इमस्स तवनियम जाव आगमिस्साणं जे इमे भवंति उग्गपुत्ता महामाउया जाब पुमत्ताए पचायति, तत्थ णं समणोवासए भविस्सामि अभिगतजीबाजीचे उचलद्वपुण्णपाचे जाव फायुएसणिजेणं असणपाणखाइमसाइमेणं पडिला मेमाणे विहरिस्सामि, से तं साहू, एवं खलु समणाउसो निम्यो वा निम्गंधी वा निदाण किया तस्स ठाणस्स अणालोइय जाव देक्लोएस देवनाए उक्क्त्तारो भवंति से णं ताओ देवलोगाओ आउक्खएणं जाब आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स जाव हंता सद हिज्जा से णं सीलवयजावपोसहोचवासाई पडिवलेजा ? हंता पडिवलेजा, से णं मुंडे भवित्ता आगाराओ अणगारियं परइजा ? णो इणट्टे समट्टे से णं समणोवासए भवति अभिगयजीवाजीवे जाव पडित्प्रमेमाणे विहति से णं एयारुवेणं विहारेणं विहरमाणे बहुणि वासाई समणोवासगपरियागं पाउण्ड ता आवासि उप्पण्णंसि वा अणुप्पनंसि वा बह भत्ताइं पञ्चकखाइ ना बहूई भनाई अनसनाए छेदेति ना आलोइयपटिकते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेसु देवलोएस देवत्ताए उपचत्तारो भवति, एवं खलु समणाउसो ! तस्स निद्राणस्स इमेयारूवे पावफलविचागे जंणो संचाएति सङ्घओ मुंडे भवित्ता अगाराओ अणगारियं पवइत्तए । ५३॥ एवं खलु समणा उसो भए धम्मे पण्णत्ते जाव से य परकममाणे दिवमाम्सएहि कामभोगेहिं निवेयं गच्छेजा, माणुस्सगा खलु कामभोगा अधुवा जाव विप्पजहणिया, दिवापि खलु कामभोगा अधुवा जाव पुणरागमणिजा, जइ इमस्स तपनियम जाय वयमत्रि आगमेसाणं जाई इमाई कुलाई भवति तं अंतकुलाणि वा पंतकुलाणि या तुच्छकुलाणि वा दहिकुलानिया किविणकुलाणि वा भिक्खागकुलाणि वा एएसि अण्णतरंसि कुसि मनाए पचायति, एस मे आयापरियाए सुणीहडे भविस्सति से तं साहू, एवं स समणाउसो निग्यांची या निधी या नियाण किया तस्स ठाणस्स अणालोइयपडिकने सब नं चैव से णं मुंडे भवित्ता आगाराओ अणगारियं पजा ? हंता पड़ला से णं तेणेव भवम्महणेणं सिज्झेला जाब सहदुक्खाणमंत करेजा ? णो तिट्टे समझे, से णं भवति जेमे अणगारा भगवंतो इंरियासमिया जाय भयारिए तेणं विहारेण बिरमाणा बहूडं वासाई सामण्णपरियागं पाउणति ता आवाहंसि उप्पण्णंसि वा जाव भत्ताई पचखाइति ?, हंता पथक्खाईति, बहई भत्ताई अणसणाए छेदेति ? हंता छेदेति छेदित्ता आलोइयपडिकं समाहिपत्ते कालमासे कालं किचा अण्णतरेस देवलोएस देवनाए उपबनारो भवंति एवं समणाउसो तस्स नियाणस्स इमे एयारूले पावफलविवागे जं जो संचाएति तेणेव भवग्गहणं सिज्झेना जान सङ्घदुक्खाणं अंत करेजा । ५४। एवं खलु समणाउसो ! मए चम्मे पण्णत्ते इणमेव निम्गंथे पावयणे जात्र से परकमेच्या सहकामचिरते सरागविरते सङ्घसंगातीते सबसिणेहातिते सचारित्तपरिपुडे, तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं जाव परिनित्राणमध्ये अप्पाणं भावेमाणस्स अनंते अणुत्तरे निबाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पलेजा, नते गं से भगव अरहा भवति जिणे केवटी सवष्णू सङ्घदरिसी सदेवमणुआसुराए जाव बहूई वासाई केवलिपरियागं पाउणति ना अप्पणो आउसे आभोएति ता भतं पञ्चकखाइ ना चहुई भत्ताई अणसणाए उदेइ ना तओ पच्छा परमेहिं ऊसासनिस्सासेहिं सिज्झति जान सदुक्खाणमंत करेति एवं समणाउसो तस्स अणिदणस्स इमेयारूये कहाणे फलविया जंतेव भवमाहणं सिज्झनि जान सवदुक्खाणमंत करेति । ५५। तते णं ते बहवे निम्मांधा य निग्गंधीओ य समणस्स भगवओ महावीरम्स अंतिए एवमहं सोचा निसम्म समर्ण भगवं महावीरं वंदति नर्मसंति ना तस ठाणस्स आएनि पडिकमनि जाव अहारिहं पायच्छित्तं तवोकम्मं पडिवर्जति । ५६ । तेणं कालेणं समणे भगवं महावीरे रायगिहे नगरे गुण सिलए चेइए बहु समणा बहूणं समणी बहूणं सायमाणं चणं सावियाणं बहूणं देवाणं बहूणं देवीणं सदेवमयासुराए परिसाए मझगए एवं आइक्खड एवं भासड एवं पण्णचे एवं परुवेइ आयाति ठाणनामं अज्झयणं सअद्धं सहेउयं सकारण समुत्तं सत्यं सतदुभयं सवागरणं जाव भुजो भुजो उवदंसेनित्ति वेमि ॥५७॥ आया निस्थानाध्ययनं १ ० ।। आयारदसाओ दशाश्रुतस्कंधच्छेदसूत्रं भाग दशाश्रुतस्कंध-छेदसूत्र [४] 'मूलं' परिसमाप्तः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब 27 किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी (M.Com. M.Ed., Ph.D. श्रुतमहर्षि ~ 154 ~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy