SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम (३७) “दशाश्रुतस्कन्ध" - छेदसूत्र-४ (मूल) ---------- दशा [९] --------------------- ------------------- मूलं [३७] + गाथा: ||१८-५६|| मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३७], छेदसूत्र - [४] "दशाश्रुतस्कन्ध" मूलं प्रत सत्राक [४५] गाथा: ||१८-५६|| का उपहिए।पन का कि, मजापिसेकाति। नियविपणाणे, कलुसाउलवेयसे । अपणो यचोही जे महाअधिकरणार. पढने पो षणी साति. त्याण भेयाए॥४७॥ जेय आहम्मिए जोए, संपठंजे पुणो पुणो। सहादेउं सही ॥४८॥जेय माणुस्सए मोए, अदुना पारसोइए । तेऽतिपर्वतो आलयति ॥४९॥ इड्डी जुत्ती जसी वणो, देवागं बलबीरियं । तेसि अपण्णवं बाले० ॥ ५० ॥ अप्पसमागो पस्सामि, देवे जरखे प मुझगे। अम्मानो जिगपूषही. ॥५१॥ एते मोहगुणा कुत्ता, कम्मत्ता वित्तवरणा। जे उभिन विषनेजा, परित(ज)लगवेसए ॥५२॥ जैपि जागेड जो पूर्व, कियाकिबहुँ जद । चन्ता तानि सेक्जिा , जेहि माघारवं सिया ॥५३॥ आपारगुत्ते सुदपा, धम्मे ठिच्चा अगुत्तरे। तत्तो क्मे सए दोसे, पिसमासीचिसो जहा ॥५४॥ सुझंतदोसे सुबप्पा, धम्मडी विदितापरे । इडेव लमते कित्ति, पेच्चा य सुगति वरे ॥५५॥ एवं अभिसमागम्म, नूरा बढापरकमा। सामोहचिणिन्मुका, जातिमरणमतिण्डिय ५६ सि बेमि ॥ मोहनीयस्थानाध्ययन ९॥ तेणे कालेण रायगिहे नार्म नवरे होत्या पणजो, गुण-3 सिलए पेडए, रायगिहे नगरे मेणिए नाम राया होत्या रायपण्णमओ, एवं जहा ओषाइए जाव चौहपाए सबिपिहरा । ३७। नए णं से सेणिए राया अण्णया कमाई हाए कथ बलिकम्मे कपकोउयमंगलपायण्डिते सिरसाहाते कंठमालकडे आविद्यमणिसुषष्ये कम्पियहारबहाने तिसत्यपालपपलंघमाणकडिगुत्तयमुकपसोहे पिणनगेविने अंगुळेजग जाच कापरस्साए च अलंकियविभूसिए नारिंदे सकोस्टमाइदामेणं उत्तेण धरिजमाणेणं जाव सतित्र पियदसणे नरवई जेणेष बाहिरिया उपाणसाला जेणेष सीहास तेणेव उवागच्छा ना सीहासणवरसि पुरच्छाभिमुहे निसीयदत्ता कोइंघियपुरिसे सदावे सा एवं पदासी-गठहणे तुजसे देवाणुपिया! जाई इमाई राबगिहस्स नगरस्स बहिया तक-मारामाणि व उनागाणि य सणाणि वायतणाणि य देवकुमाणि य सभाओ य पदात्री य पणियागिहाणि य पक्षियसालाजोय हाकम्मंताणि य वाणियकम्मंताणि य एवं कहकम्मतानिय इंगालकमंतागि य वणकम्भवाणि पदमकम्मंतागि यजे सत्येच महत्तरमा जाणता चिइति ते एवं बदह-एवं खलु देवाणुपिया ! सेणिए राया भंभासारे बागवेति-जया में समणे भगर्व महाचीरे आइगरे नित्वगरे जाव संपाचिउकामे पुराणुपुर्वि परमाणे गामाणुगामं दूतिजमाणे महसुइणं विहरमाणे संजमेणं शकला अप्या भाषेमाणे इहमागमछेमा तया देवाणिया: नुमे भगवओ महावीरस्स महापडिरूवं उम्गह अणुजाणहला सेणियस्त रणी मंभासारस्स एयम पियं निवेएह, नए मं ते कोषियपुरिसा सेणिएणं रण्णा भंभासारेण र एवं कुत्ता समाणा इन्तहा जाच हियषा जाप एवं सामिति आणाए पिणएणं वपणं पटियणति त्ता सेणियस रम्णो अंतियाओ पदिनिक्लमंति त्ता रायगिहनगरला मतमन्मेणं निग्गच्छति ना जाई इमाई भवि रायगिहस्स पहिया आरामाणिवा जावजेतस्थ मड्यरमा आण(अण्णता चिहति ने एवं परति जाव सेमियस्स रणों एवमट्टै पियं निवेदिजा में पियं भवतु, दोनपि एवं वदति ता जामेष दिसं पाउम्भुया तामेव दिसं पढिगया। ३८ तेर्ण कालेभ. समगे भगवं महावीर आदिगरे जाव गामाणुगामं जमाणे जाव अप्पार्ण भावेमाणे विहरति, नले पाँ राथमिहे नगरे सिंघाडगतिगचउकचर जाच परिक्षा पडिगया जाच पजुवासति, सते महत्तरमा जेणेच समणे भगवं महावीरे नेगेच उचामच्छतिता समर्ण भगवं महावीर बदनि नर्मसनिचानामगोयं पुण्ठति त्ता नामगोतं पधारेवित्ता एगयो मिल्लविता एगसमक्चर्मति सा एवं वदासी-जस्स गं देवाणुप्पिया! सेणिए राया देसणं कला जस्स देवाणुपिया ! सेणिए राया इस पीहेति जस्स देवाणुप्पिया ! सेगिए गया दसणं पत्येति जस्स देवाणप्पिया! सेगिए राया देसणं अभिलसति जसा देवाण-17 पिया : सेणिए राया नामगोत्तस्सनि सपणयाए हतह जाच भवति से गं सभजे भगवं महावीरे आदिगरे नित्यमरे जाव सबष्ण साहरिसी पुराणधि परमाणे गामानुगाम इनमाणे मुहमहेण विहरमाणे इहमागयाने इह संपण्णे इह समोसढे जाव अप्पागं भावेमाणे विहरति, तं गच्छामो ण देवाणुप्पिया! सेणियस्स रगो एयमई पिथं निवेडेमो पियं मे भप. त्तिकद एपमई अण्णमण्यस्म पडिसुनिता जेगेवरायगिहे नगरे लेणेष उबागच्छतिता राबगिह नगरं मनमज्जो जेणेच सेभियरस रपणो मिहे जेनेच सेमिए राया तेणेष उपामचान्ति ना सेभियरायं करतलपरिग्गहिय जाप जएर्ण विजएणं बराति ता एवं वयासी-जस्सगं सामी ! सर्ण कखतिजाप से णं समणे भगर्ष महावीरे गुणसिलए वेदए जाच बिहरह, जगं देवाणुप्पियाणं पियं निवेदामो पियं में भवतु।३९। तते से सेणिए राया तेसि पुरिसागं अंतिए एपमह सोचा निसम्म हतहजाचहियए सिंहासणाजो अमुडेति ता जहा कोणिजो जापपदति नर्मसति ताते पुरिसे सकारेति संमाणेतिता विउलं जीवियारिदं पीतिवाणं इलपतित्ता पडिविसाउनेडता नगरगुत्तिए सहापेइत्सा एवं बदासी-खियामेष भो देवाणुप्पिया! रायगिह नगरं सम्भितरवाहिरियं आसियसंमविओवलितं जाच पचप्पिगति । ४० । तए णं से सेणिए राया बलचाउयं सहाचेनि ता एवं क्यासी-खिप्पामेव मो देवागुप्पिया! हयगयरहजोहकलियं चाउमिणि सेन समाहेह जाच सेऽपि पचपिणति, तते णं से सेणिए राया जामसालियं सहारेतिता एवं वदासी-खिप्पामेष भो देवाणुपिया! धम्मिय ८७ दशाश्रुतस्कंधष्ठेनमूत्र, दसरा-२० मुनि दीपरासागर दीप अनुक्रम [५४-९३] अत्र दशा- १० आरभ्यते ~150~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy