________________
आगम
(३७)
Pale
प्रत
सूत्रांक
“दशाश्रुतस्कन्ध" - छेदसूत्र-४ (मूल) ---------- दशा [१] ---------------------------------------- मलं [१]---------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३७], छेदसूत्र - [४] "दशाश्रुतस्कन्ध" मूलं
नमो अरिहंताण नमो सिद्धार्थ नमो आयरियार्ण नमो उज्मायाणं नमो लोए सब्बसाहर्ण (राष०) एसो पंचनमुकारो, सबपावप्पणासणो। मंगलाणं |श्रीदशाश्रुतस्कंधसूत्रम्-न
आशापुर ज च सवेसि, पदमं हवद मंगलं (प्र०॥१॥) सुर्य मे आउसतेणं भगया एवमक्वायं । इह खलु थेरेहिं भगवतेहि वीसं असमाहिठाणा पञ्चत्ता, कयरे खल ते थेरेहि भगवतेहिं चीस असमाहिलाणा पं०१. इसे खलु ने थेरेहि भगतेहिं वीसं असमाहिठाणा पं० त० दवदवचारी याविभवति, अप्पमजियचारी याबिक, दुष्पमजियचारी यावि०, अतिरिनसे जासणिए. रायणियपरिभासी. थेरोषघाइए. भूतोवघानिए, संजलणे, कोहणे. पिदिठमंसिए वावि०१० अभिक्खणं अभिक्खणं ओधारित्ता, णचाई अधिकरणाई अणुप्पण्णाई उपाइया पावि०, पुराणाई अधिकरणाई खामितविउसविताई उदीरिना, अकाले सज्मायकारी यावि०, ससरक्तपाणिपादे, सहकरे, संझकरे, कलहकरे, सूरपमाणभोई.एसणाइ असमिए यावि भवनि २०. एते बेहि भगवंतेहि वीर्स असमाहिद्वाणा पन्ननत्ति चेमि।२॥ असमाधिस्थानाध्ययनं १॥ सुर्य मे आउसतेणं भगश्या एक्सक्वायं इह खलु थेरेहि भगवंतेहि एकवीस सबा पं०, कयरे खल..इमे खलुतं-हत्यकम्र्म करेमाणे सरले, मेडणं पडिसवमाणे,राइभोयणं मुंजमाणे, आहाफम्म मुंजमाणे, रायपिंड भुजमाणे, उदेसियं कीर्य पामिचं अग्छिन अणिसिद आहद दिजमाणं भुजमाणे, अभिक्खणं२ पडियाइक्खित्ता मुंजमाणे, अंतो मासस्स तो दगले कोमाणे, अंतो उह मासाणं गणाओगणं संक्रममाणे, अंतो मासस्स तओ माइठाणे करमाणे १० सागारियं पिंड मुंजमाणे, आउट्टियाए पाणाइवायं करेमाणे, आउहियाए मुसाबार्य करमाणे, आउनियाए अदिष्णादाणं गिष्पमाणे, आउटियाए अणंतरहियाए पुढवीए ठाणं वा सेज वा निसीहियं वा चेनेमाणे,एवं ससिणिवाए पुढीए एवं ससरक्खाए, उहियाए चित्तमंताए सिलाए चिनमंताए लेनुए कोलावासंसि वा दारुए जीवपट्टिए सजडे सपाणे सबीए सहरिए सउस्से सउत्र्तिगपणगद्गमहियमकासंताणए तहपगारं ठाणं वा सिन वा निसीहियं वा चेतेमाणे, आउहियाए मूलभोयर्ण वा केवभोयर्ण या (संध०) तया वा पवालभोवणं वा पुष्फभोयणं वा फलभोयणं वा बीयभाषणं वा हरियमोषणं वा मुंजमाणे, अंतो संवच्छरस्स दस दगलेवे करेमाणे, अंतो संवचारस्स बस माइठाणाई करेमाणे, पाउहियाए सीतोदगरय उग्पाइएण हत्येण वा मलेण वा दबीए वा भायणेण वा असणं पा० पडिगाहेत्ता मुंजमाणे २१, एते खलु धेरेहिं भगवतेहिं एकवीसं सबला पचननि बेमि। ३॥ शवलाध्ययन २॥ सुर्य में आउसंतेणं भगच्या एचमक्खायं-बह खलु धेरेहि भगतेहिं तेत्तीसं आसायणाजी पं०, कयरा खलु धेरेहि०,माओ खलु ताओ धेरोहिं भगतहि नेनीस आसायणाओ पं०२०- सेहे रायणिस्स पुरओ गंता भवति आसायणा सेहस्स. सेहे रायणियस्स सपक्वं (पक्सओ) गंता भवति सायणा सेहस्स, सेहे रायणियस्स आसणं गता भपनि सायणा सेहस्स.एवं एएणं अभिलावेणं, सेहे राइणियरस पुरजो चिहिता भवति आसावणा सेहस्स, सेहेराइणिवस्स सपक्वचिद्वित्ता मवति जासायणा सेहस्स, सेहेरायणियस्स पास चिहिना भवति आसायणा सेहस्स, सेहेराइणियस्म पुरओ निसीइना भवति आसायणासहस्स, सेहेरायणियस्स सपक्रस निसीइला भवति आसायणा सेहस्स, सेहे राइणियस आसन निसीहता भवनि आसायणा सेहम्स, सेहे राइणिएण सदिबहिया विधारभूमि निरखते समाणे तत्य पुषामेव सेहतराए आयामतिपच्छा रायणिए आसावणा सेहस्स १० सेहे राइणिएणं सदि पहिया बिहारभूमि वा विधारभूमि वा निक्खने समाणे तत्थ पुछामेव सेहतराए आलोएति पच्छा राइणिए आसायणा सेहस्स, केहराइणियस्स पुत्रसलनए सियान पुमामेव सेहतराए आन्लबद्ध पच्छा राइणिए आसायणा सेहस्स, सेहे रायणियस्स राओ वा चियाले वा बाहरमाणस्स अजो! के सुत्ते के जागरे तत्व सेहे जागरमाणे राइणियस्स अपरिगणिना भपनि आसायणा सेहम्स, सेहे असणं वा० पडिग्याहिजा पुकामेव सेहतरागस आलोएति पच्छा राइमियस्स आसायणा सेहस्स,सेहे असणं वा० पहिमाहिना पुगामेव सेहनरागं पडियसेनि आसायणा सेहस्स, सेहे असणं वा पडिग्गाहिता पुवामेव सेहतरागं उपणिमंतेति पच्छा राइणिए आसावणा सेहस्स, सेहे राबणिएणं सदि असण वा० पडिगाहिना नराइणियं अणापुच्उित्ता जस्स२इण्डति नस्स२खदं२दलयति आसायणा सेहस्स, सेहेराइगिएण सर्दि असणं वा. आहारमाणे तस्य सेहे खई २ डार्य २रसियं २ ऊसद २ मणुष्णं २ मणाम२ निदरलास २ आहारिता भवति जासायणा सेहस्स, सेहे राइमियस्स बाहरमाणस्स अपडिसुणित्ता भवनि आसायणा सेहस्स, सेहे राइणि. यम्स बाहरमाणस्स नत्थगने चेव पडिसुणिना भवनि आसायणा सहस्स२० सेहे राइणियं किंति वत्ता भवति आसावणा सेहस्स, सेहेराइणियं तुर्मति वत्ता भवति आसायणा (२४५) ९८० दशाभूतस्कंधच्छेदसूध, मोना -३
मुनि दीपरनसागर
अनुक्रम
(१)
अत्र दशा-१ आरभ्यते
~143~