SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आगम ( ३६ ) प्रत सूत्रांक [3] दीप अनुक्रम [२५१] भाग 27 “व्यवहार” छेदसूत्र - ३ (मूलं ) ➖➖➖➖➖➖➖➖➖ उद्देश: [१०] मूलं [३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [३६], छेदसूत्र [३] "व्यवहार" मूलं — ........... - .. ➖➖➖➖➖➖➖➖➖ से तत्व आगमे सिया सुए बहारे पट्टचित्रे सिया, नो से तस्य मुए लिया जहा से वन्य आणा सिया आणाए ववहारे पडवेयच्चे सिया, नो से तत्थ जागा लिया जहा से तस्य धारणा सिया धारणाए हारे पवेषच्चे सिया णो से तत्थ धारणा सिवा जहा से तत्थ जीए सिया जीएम बचहारे पडवेयध्वे सिया एएहिं पंचविहारेविहारं पड़ा तंज- आयमे सुए आगाए धारणाए जीए. जहा २ आगमे सुए आना धारणा जीए नहा २ वचहारं पचिज्ञा से किमाहु भन्ते ।१. आगमपलिया समणा निग्गन्या इवेइयं पंच जया २ २ हा २२ अगिरिसजोवस्यिं वमहारं बबहरमाणे सम निम्मन्ये आणाए आराहए भवति '७१५'३ चत्तारि पुरिसाया पं० [सं० अकरे नाम एगे जो मानकरे माणकरे नाम एगे जो अटुकरे एगे अकरेपि मानकरेषि एगे नो अटुकरे नो मानकरे '७२९।४। चत्तारि पुरखायाममकरे नाम एगे नो मागको मानकरे नाम एगे नो गणकरे एमे गणइकरेवि माणकरेवि एगे नो गणडुकरे नो माणकने '७३३।५ बत्तर पुसिया पं० [सं०] गणसंगकरे नाम एगे जो मानकरे मामकरे नाम एगे नो गणसंगकरे एगे गणसंगकरेषि माणकरेषि एगे नो गणसंग्रहकरे नो मागकरे '७३५' । ६ । चत्तारि पुरिसज्ञाया पं० [सं० गणसोहकरे नाम एगे नो मानकरे माणको नाम एमे नो गणसोहकरे एगे गणोरेव माणकरेपि एगे नो गणसोहकरे नो मानकरे। ७। चत्तारि पुरिसजाया पं० [सं० गणसोहिकरे नाम एगे नो मानकरे माणकरे नाम एगे नो गणसोहिकरे एगे गणसोहि करेषि मानकरेवि एगे नो मणसोहिकरे नो माणको ७३९।८। चत्तारि पुरिसजाया पं० तं नायेगे जहर नो धम्मं धम्मं नामेगे जहा नो रू एंगे रुपि जहर धम्मपि जहा एगेनो रूवं जड़ नो धम्मं जहद ७४३ ।९। चचारि पुरिसजाया पं० [सं० नामे जहर नो मणसंहिं गणसंठिई नामेगे जहह नो धम्मं एगे गणसं जहर धम्मंषि जहर एगे नो गणसंठि जहद्द नो धम्मं जहद '७४७।१०। चत्तारि पुरिसवाया पं० [सं० पियधम्मे नामेगे नो दधम्मे दधम्मे नामेगे नो पियधम्मे एगे पियधम्मेवि धम्मेव एगे नो नो दधम्मे ७५१ । ११ । चत्तारि आयरिया पं० ० पाणापरिए नामेगे नो उपद्वावणायरिए उपद्वावणापरिए नामेगे नो पञ्चावणायरिए एगे पडावणायरिएवि उद्वावणारिवि एगेनो पावणावरिए नो उबडावणायरिए, धम्मायरिए '७५६' । १२ । चत्तारि आयरिया पं० त० उद्देसमा परिए नायेगे जो कायणायरिए वायणावरिए नायेगे नो उसगावरिए एगे उद्देसणावरिएवि वायणायरिएवि एगे नो उद्देसणायरिए नो वायणायरिए, पम्मारिए ७५७।१३। चत्तारि अंतेवासी पं० तं पातिवासी नामेगे जो उपावण अंतवासी उपायांतवासी णामेगे णो पाषणअंतेवासी एगे पडा उबडा एगे नो पा० नो उव०, पम्मअंतेवासी ।१४। चत्तारि अंतेवासी पं० [सं०] उदेसणन्तेवासी नायेगे नो वाणन्तेवासी वाणन्तेवासी नामेगे नो उद्देशणन्तेवासी एगे उदेसवन्तेवासीवि वायणन्तेवासीच एगे नो उद्देसणन्तेवासी नो वयमन्तेवासी, पम्प्रन्तेवासी ७५९।१५ । जोरभूमीओ पं० [सं०] जाइयेरे सुयधेरे परियायमेरे, सहवासजाय समणे निम्न्ये जाइयेरे ठाणसमवायपरे समणे निम्नन्ये सुवमेरे बीसवासपरियाए समणे निमान् परियारे '७६४' १६ तो सेहभूमीज पं० [सं० सतराईदिया चाउम्मासिया उम्मासिया, उम्मासिया उकोसिया चाउम्मासिया मसिमिया सतराइन्दिया जहलिया ८०७ । १७। नो कम्प निम्न्याण वा निम्न्धीण वा खुड्डगं वा खुहियं वा उपवासजाय उपडावेत्ताए वा समुत्तिए वा १८ कप्पइ नियाणा निगन्यीण वा खुट्टा लुट्टियं वा साइरेगबासजाय उपावेल या संमुत्तिए वा '८१४ । १९ नो कप्प निम्न्याण या निम्गन्धीण वा मुद्दगस्स वा खुडियाए वा अजनजायस्स आधारपकप्पे नाम अज्झयणे उरित्तिए । २० कप्प निमान्याण का नियमन्धीण वा खुट्टगस्स वा लुटियाए वा वज्रणजायरस आधारपकप्पे नाम अझयणे उद्दित्तिए ८१७ २१ तिवासपरियायत समणस्स नग्गन्धस्स कम्प आयारपकप्पे नाम अन्य उद्दित्तिए । २२ पउवासपरियागस्स समणस्स निमान्यरस कप्पर सूचगडे नाम उहिसिए । २३। पञ्चचापरिया यस सणस निम्न्स कप्पर दसा कप्पववहारा नाम अझपर्ण उहिसिनाए । २४ अवासपरियायत समणस्स निम्गन्यस्स ठाणमा नाम अने उदिसित्तए। २५। दसवा परिया कप विपा नाम अने उदित्तिए । २६। एकास्तवासपरिया कप्पड़ खुडिया विमाणपति महालपरिमाणपविमती अन चूलिया वग्ग (ग) चूलिया विवाहचूलिया नाम अयणे उदितिए २७ वारसवासपरिया कप्पद अरुणोवाए गोववाए परणोबचाए समणोक्याए परोक्वाए नाम अझवणे उरित्तिए । २८ तेरसवासपरिया कप्पर उड्डाणमुए समुद्राणमुए देविदोषचाए नामपरियाणि (ल) या नाम अज्झयणे उरित्तिए । २९) दसवासपरिया कप्पइ सुमिणभावणा नाम अज्झयणे उदिसिलाए । ३० पत्ररसवासपरिया कप्पड़ चारणभाषणा नाम अझ उहिसिनाए ३१ सोलासपरिया कप्प तेयनिसर्ग १३२) सत्तरसवासपरिया आसीसभावना नाम अझयणे उदिसिनए । ३३ । अट्ठारसवासपरिया कप्पह दिडीविसभावना नाम अज्झयणे । ३४ एगुणवीसचासपरिया कप्प विडिवाए नाम बगे उदित्तिए ३५ वीसवासपरियाए समणे ~ 141 ~ निम्मान्धे सत्रस्याणुवाई भवइ '८३८ ३६ वसविहे वैयावचे पं० नं० आयरियवेयाचचे उवज्झायवेयावचे थेरवेयावचे तवस्सिवेयावच्चे सेहवेयावचे गिलाणचेयावचे साहम्मियवेयावचे कुलवेवायचे गणयेयावचे सङ्घचेयावचे, आयरियवेयावयं करेमाणे समणे निग्यन्ये महानिजरे महापजवसाणे भवइ० सपवेयावचं करेमाणे समणे निम्ान्धे महानिअरे महापजबसाणे भवइ '८५७' ।३ ७।दसमो उद्देसो १०॥ श्रीव्यवहारच्छेदसूत्रं ३ सिद्धाद्विलद्दिकागतशिलोत्कीर्णसकलागम आगममंदिरे शिलायामुत्कीर्ण वीरविभोः २४६८ मात्रासितदशम्याम् eye व्यवहार-छेदसूत्र [3] 'मूल' परिसमाप्तः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी (M.Com., M.Ed., Ph.D., श्रुतमहर्षि]
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy