SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (३४) प्रत सूत्रांक [२३] दीप अनुक्रम [१३९०] भाग 27 * “निशीथ छेदसूत्र- १ (मूलं ) उद्देश: [२०] मुनि दीपरत्नसागरेण संकलित... - मूलं [२३] ........... .... आगमसूत्र [३४], छेदसूत्र [१] "निशीथ" मूलं पडिसेवित्ता आलोएजा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअहं सहेठं सकारणं अहीणमइरितं तेण परं सवीसइराइया दो मासा | २३|० पञ्चमासियं० एवं चाउम्मासियं एवं तेमा सियं० एवं दोमासि मासियावि० जाव सवीसराइया दो मासा । २४-२८।० सवीसराइयं दोमासियं परिहारद्वाणं पट्टविए अणगारे तेण परं दसराया निष्णि मासा | २९/० सदसरायतेमासियं परिहारद्वाणं जाव तेण परं चत्तारि मासा | ३०/० चाउम्मासियं परिहारद्वाणं जाव तेण परं सवीसराइया चत्तारि मासा । ३११० सवीसराइयं चाउम्मासियं परिहारद्वाणं जाब तेण परं सदसराया पञ्च मासा |३२|० सदसरायं पञ्चमासियं परिहारद्वाणं जाव तेण परं छम्मासा । ३३० छम्मासियं परिहारद्वाणं पट्टविए अणगारे अन्तरा मासियं परिहारद्वाणं पडिसेवित्ता आलोएजा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअर्द्ध सहेडं सकारणं अहीणमइरितं तेण परं दिवड्ढो मासो । ३४।० एवं पञ्चमासियं चाउम्मासिय तेमासियं दोमासि मासियं परिहारद्वाणं पटुबिए अणगारे विड्ढो मासो । ३५-३९० दिवढमासियं परिहारद्वाणं पट्टविए अणगारे अंतरा मासियं दो मासा |४०| दोमासिय परिहारद्वाणं पट्टचिए अणगारे अइटाइजा, एवं एतो पक्खे २ आरोवेयशे जाव छम्मासा पुण्णत्ति । ४१॥ (० दोमासियं परिहारद्वाणं पट्टविए जाब तेण परं अड्ढाइजा मासा | ४१1३) अड्ढाइजमासियं परिहारद्वाणं पचिए अणगारे तिष्णि मासा । ४२।० तेमासियं परिहारद्वाणं पट्टविए अणगारे अबुट्टा मासा । ४३० अट्टमासियं परिहारट्टाणं पट्टत्रिए अणगारेः चत्तारि मासा ॥४४॥० चाउम्मासियं परिहारद्वाणं पट्टविए अणगारे अड्ढषञ्च मासा ॥४५॥ ० अढपञ्चमासियं परिहारद्वाणं पचिए अणगारे पञ्च मासा ॥ ४६ ॥ पञ्चमासियं परिहारद्वाणं पट्टत्रिए अणगारे० अद्धउडा मासा |४७1० अदछट्टमासियं परिहारद्वाणं पट्टविए अणगारे० छम्मासा । ४८१० दोमासियं परिहारद्वाणं पट्टविए अणगारे अन्तरा मासिय परिहारद्वाणं पडिसेवित्ता आलोएजा अहावरा पक्खिया आरोवणा जाव तेण परं अड्ढाइला मासा | ४९) अड्ढाइजमातियं परिहारद्वाणं पविए अणगारे अन्तरा दोमासियं परिहारद्वाणं पडिसेवित्ता आलोएना अहावरा वीसइराइया आरोवणा० तेण परं सपञ्चराया तिष्णि मासा । ५० । सपञ्चरायं तेमासियं परिहारद्वाणं पट्टविए अणगारे अन्तरा मासियं परिहारद्वाणं पडिसेवित्ता आलोएना अहावरा पक्खिया आरोचणा जाव तेण परं सचीसइराया तिष्णि मासा । ५१ । सवीसइरायं तेमासियं परिहारद्वाणं पट्टविए अणगारे अन्तरा दोमासियं परिहारद्वाणं पडिसेवित्ता आलोएना अहावरा वीसइराइया आरोवणा तेण परं सदसराया चत्तारि मासा । ५२ । सदसरायं चाउम्मासियं परिहारद्वाणं पट्टविए अणगारे अन्तरा मासियं परिहारद्वाणं पडिसेविता आलोएजा अहावरा पक्खिया आरोवणा तेण परं पञ्चूणा पञ्च मासा । ५३ । पञ्चूर्ण पञ्चमासियं परिहारट्ठाणं पट्टविए अणगारे अन्तरा दोमासियं परिहारद्वाणं पडिसेविना आलोएजा अहावरा वीसइराइया आरोवणा तेण परं अछा मासा । ५४ अदछ मासियं परिहारद्वाणं पट्टविए अणगारे अन्तरा मासियं परिहारद्वाणं पडिसेबिना आलोएजा अहावरा पक्खिया आरोवणा लेण पर छम्मासा '३६९ १५५ उपसंहारः ४२५ ॥ श्रीसिद्धाचलोपेत्य कायां शिलोत्कीर्ण सकलागमे आगममंदिरे श्रीनिशीथच्छेदसूत्रं १ • ० ० ७ निशीथ छेदसूत्र [१] 'मूल' परिसमाप्तः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी ~ 119~ [M.Com., M.Ed., Ph.D., श्रुतमहर्षि]
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy