________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----------------------
------------------- मलं [१२२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१२]
वक्षस्कारे जिनजन्ममहे कृताभिषेकजिनानयनं सू. १२३
गाथा
श्रीजम्बू-18 यावन्नमोऽस्तु तेऽहते इति कृत्वा वन्दते नमस्यति २ त्वा यावत्पर्युपास्ते इति । अथ कृतकृत्यः शक्रो भगवतो
जन्मपुरप्रापणायोपक्रमतेन्तिचन्द्री
तए ण से सके देविदे देवराया पंच सके विज्बा २ चा एगे सके भयवं तित्थयरं करयलपुडेणं गिण्डइ एगे सके पिटुओ आयवत्तं या वृचिः धोरसमा भयो पासिं चामरुक्षेत्र फरेंति एगे सके वज्जपाणी पुरओ पगार, तए णं से सके चपरासीईए सामाणिअ॥४२२॥
साहस्सीहिं जाव अण्णेहि अ भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि अ सद्धिं संपरिबुडे सचिद्धीए जाव गाइअरवेणं ताए उकिट्टाए जेणेव भगवओ तित्वयरस्स जम्मणणयरे जेणेव जम्मणभवणे जेणेव तित्थयरमाया तेणेव उवागच्छइ २ ता भगवं तित्थयरं माऊए पासे ठवेइ २ चा तित्थयरपडिरूवर्ग पडिसाहरइ २ ता ओसोवणि पडिसाहरइ २ ता एर्ग महं खोमजुअलं कुंडलजुअलं च भगवओ तित्थयरस्स उस्सीलगमूले ठबेइ २त्ता एग महंसिरिदामगं सवणिज्जलंबूसगं सुवण्णपयरगमंडिअं णाणामणिरयणविविहहारहारउवसोहिअसमुदयं भगवओ तित्थयरस्स उल्लोअंसि निक्खिवइ खण्णं भगवं तित्थयरे अणिमिसाए दिहीए देहमाणे २ सुहं सुहेणं अभिरममाणे चिट्ठद, तए णं से सके देविदे देवराया बेसमणं देवं सदावेइ २ ता एवं वदासीखिप्पामेव भो देवाणुपिआ! बत्तीसं हिरण्णकोडीओ वचीसं सुबष्णकोडीओ बत्तीसं गंदाई बत्तीसं भद्दाई सुभगे सुभगरूवजुषणलावण्णे अ भगवओ तित्थयरस्स जम्मणभवणंसि साहराहि २ चा एअमाणत्ति पञ्चप्पिणाहि, तए णं से बेसमणे देवे सकेणं जाव विणएणं वयणं पडिसुणेइ २त्ता भए देवे सद्दावेद २त्ता एवं वदासि-खिप्पामेव भो देवाणुपिआ! बत्तीसं हिरणकोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरह साहरित्ता एअमाणत्तिों पचप्पिणह, लए गं ते जंभगा देवा बेसमणेणं देवेणं
दीप अनुक्रम [२४१-२४३]
॥४२२॥
~90~