________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], -----------------------
---------- मूलं [१२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
seREA
प्रत सूत्रांक [१२३]
एवं वृत्ता समाणा हहह जाव खिप्पामेव बत्तीसं हिरण्णकोडीओ जाव च भगवओ तित्थगरस्स जम्मणभवणंसि साहरंति २ ता जेणेव वेसमणे देवे सेणेव जाव पञ्चप्पिणति, तए ण से वेसमणे देवे जेणेव सके देविंदे देवराया जाब पञ्चप्पिणा । तए ण से सको देखिंदे देवराया ३ अमिओगे देवे सदावेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! भगवो तित्थयरस जम्मणणयरंसि सिंघाडगजावमहापहपहेसु मया र सद्देणं उम्पोसेमाणा २ एवं बदह-हंदि सुणतु भवतो बहने भवणवइवाणमंतरजोइसवेमाणिया देवा य देवीओ अ जे णं देवाणुप्पिा ! तिस्थयरस्स तित्थयरमाऊए वा असुभं मणं पधारेर तस्स गं अजगमंजरिआ इव सयधा मुद्धाणं फुट उत्तिक घोसणं घोसेह २ चा पत्रमाणत्ति पञ्चप्पिणहत्ति, तए ण ते आमिओगा देवा जाव एवं देवोत्ति आणाए पडिसुगंति २ सा सकस देविंदस्स देवरणो अंतिआओ पडिणिक्खमंति २खिप्पामेव भगवओ तित्थगरस्स जम्मणणगरसि सिंघाडग जाब एवं बयासी-हंदि सुणतु भवतो बहवे भवणवइ जाय जेणं देवाणुप्पि! तित्थयरस्स जाव फुट्टिहीतित्तिक घोसणगं घोसंति २त्ता पममाणत्ति पञ्चप्पिणंति, तए णं ते महये भवणवइयाणमंतरजोइसवेमाणिआ देवा भगवो तित्थगरस्स जम्मणमहिम फरेंति २ चा जेणेव गंदीसरदीवे तेणेव उवागच्छति २ ता अवाहियाओ महामहिमाओ करेंति २ जामेव दिसि पाउन्भूभा तामेव दिसिं पढिगया (सूत्र १२३)
दीप अनुक्रम [२४४]
'तए ण' मित्यादि प्राग्वत् । अथ जम्मनगरप्रापणाय सूत्रं-'तए ण'मित्यादि, ततः स शक्रः पञ्चरूपविकुर्वणानन्तरं . चतुरशीत्या सामानिकसहयोवत् सम्परिवृतः सर्वा यावन्नादितरवेन तयोत्कृष्टया दिव्यया देवगल्या व्यतिनजन् २
~91