________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [५], ---------------------------------------------- ---------- मूलं [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१२१]
दीप
18 अप्पेगइआ उवचिअवंदणकलसं अप्पेगइआ चंदणघडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पेगइआ आंसत्तोसत्त-1
| विपुलवट्टयग्धारिअमलदामकलावं करेंति, अप्पेगइआ पंचवण्णसरससुरहिमुकपुंजोवयारकलिभं करेंति, अप्पेगइआN || कालागुरुपवरकुंदुरुक्कतुरुकडझंतधूवमघमघतगंधुडुआभिरामं सुगंधवरगंधियं' इति ग्राह्य, पुनः प्रकारान्तरेण देवक
त्यमाह-'अप्पेगइआ हिरण्ण'इत्यादि, अप्येककाः हिरण्यस्य-रूप्यस्य वर्ष-वृष्टिं वर्षन्ति कुर्वन्तीत्यर्थः, एवं सर्वत्र योजना कार्या, नवरं सुवर्ण प्रतीतं, रतानि-कर्केतनादीनि वज्राणि-हीरकाः आभरणानि-हारादीनि पत्राणि-दमनकादीनि पुष्पाणि फलानि च प्रतीतानि बीजानि सिद्धार्थादीनि माल्यानि-प्रथितपुष्पाणि गन्धाः-वासाः वर्णों-हिङ्गला-15 दिः यावच्छब्दाद्वखमिति चूर्णानि-सुगन्धद्रव्यशोदाः, तथा अप्येककाः हिरण्य विधि-हिरण्यरूपं मङ्गलप्रकार भाजय-18 || न्ति शेषदेवेभ्यो ददतीत्यर्थः, एवं यावत्पदात् सुवर्णविधि रल्लविधि इत्यादिपदानि ग्राह्याणि चूर्णविधि भाजवन्ति । अथ S| सङ्गीतविधिरूपमुत्सवमाह-'अप्पेगा चाउविहं वज' इत्यादि, अप्येककाश्चतुर्विधं वाचं वादयन्ति, तद्यथा-ततं-वीणा-18 19 | दिकं विततं-पटहादिक, श्रीहेमचन्द्रसूरिपादास्तु विततस्थाने आनद्धमाहुः, धनं-तालप्रभृतिकं शुपिरं-वंशादिकं, अप्येकIS का चतुर्विधं गेयं गायन्ति, तद्यथा-उत्क्षिप्तं-प्रथमतः समारभ्यमाणं पादात्तं-पादवृद्ध वृत्तादिचतुर्भागरूपपादवद्धमिति ASI भावः मंदायमिति-मध्यभागे मूर्च्छनादिगुणोपेततथा मन्द मन्दं घोलनात्मकं, 'रोचितावसान'मिति रोचितं-यथोचि|| तलक्षणोपेततया भावितं सत्यापितमितियावत् अवसानं यस्य तत्तथा, 'रोइअग'मिति पाठे रोचितकमित्यर्थः, स एव,
अनुक्रम
[२४०]
~73