________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [५], ---------------------------------------------- ---------- मूलं [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१२१]
दीप अनुक्रम
श्रीजम्मू-18 अप्येककाः चतुर्विध नाट्यं नृत्यन्ति, तद्यथा-अञ्चितं द्रुतं आरभर्ट भसोलमिति, अप्येककाश्चतुर्विधमभिनयमभिनयन्ति, ५वक्षस्कारे द्वीपशा-|| तद्यथा-दान्तिकं प्रातिश्रुतिक सामान्यतो विनिपातिक लोकमध्यावसानिकमिति, एते नाव्यविधयोऽभिनयविधयश्च जन्ममहे न्तिचन्द्री
भरतादिसङ्गीतशास्त्रज्ञेभ्योऽवसेयाः, अप्येकका द्वात्रिंशद्विधं अष्टमाङ्गलिक्यादिकं दिव्यं नाव्यविधिमुपदर्शयन्ति, स च अच्युताया वृत्तिः
भियोगः येन क्रमेण भगवतो बर्द्धमानस्वामिनः पुरतः सूर्याभदेवेन भावितो-राजप्रश्नीयोपाङ्गे दर्शितस्तेन क्रमेणोपदयते, तत्र
मू.१२१ ॥४१४॥ | प्रारिप्सितमहानाट्यरूपमङ्गल्यवस्तुनिर्विघ्नसिद्ध्यर्थमादौ मङ्गल्यनाट्यं, तथाहि-स्वस्तिकश्रीवत्सनन्द्यावर्त्तवर्द्धमानकभद्रास
नकलशमत्स्यदर्पणरूपाष्टमाङ्गलिक्यभक्तिचित्रं, अत्राष्टपदानां व्याख्या प्राग्वत, नवरं तेषां भत्त्या-विच्छित्त्या चित्रं-आ-18 | लेखनं तत्तदाकाराविर्भावना यत्र तत्तथा तदुपदर्शयन्तीत्यर्थः, अयमर्थः-यथा हि चित्रकर्मणि सर्वे जगद्वत्र्तिनो भावाश्चित्र|यित्वा दयन्ते तथा तेऽभिनयविषयीकृत्य नाट्येऽपि,अभिनयः-चतुर्मिराङ्गिकवाचिकसात्त्विकाहार्यभेदैः समुदितैरसमुदितैर्वाऽभिनेतव्यवस्तुभावप्रकटनं. प्रस्तुते चाङ्गिकेन नाट्यकर्तृणां तत्तन्मङ्गलाकारतयाऽवस्थानं हस्तादिना तत्तदाकारदर्शन | वा वाचिकेन प्रबन्धादौ तत्तन्मङ्गलशब्दोच्चारणं सभासदां मनसि रक्तिपूर्वकं तत्तन्मङ्गलस्वरूपाविर्भावनं मङ्गलनाव्यमिति १, अथ द्वितीयं नाट्यं, आवर्तप्रत्यावर्त्तश्रेणिप्रश्रेणिस्वस्तिकपुष्यमाणवर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपु-1
R ॥४१४॥ प्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताभक्तिचित्रं, तत्र सृष्टिक्रमेण भ्रमभ्रमरिकादानैर्नर्त्तनमावर्तस्तद्विपरीतक्रमेण भ्रमरिकादानैर्नर्तनं प्रत्यावर्त्तः श्रेण्या-पकृत्या स्वस्तिकाः श्रेणिस्वस्तिकाः, ते चैकपङ्गिगता अपि स्युरिति
[२४०]
~74