________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५],-----------------...........
---------- मूलं [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
अच्युता
[१२१]
१३॥8
दीप अनुक्रम
18 देवाः छत्रचामरकलशधूपकडुच्छुकपुष्पगन्धयावत्पदात् माल्यचूर्णादिपरिग्रहः, हस्तगताः हृष्टतुष्टयावत्पदादानन्दालापको || ५वक्षस्कारे
18 ग्राह्यः, वज्रशूलपाणयः उपलक्षणादन्यशस्त्रपाणयोऽपि भाव्याः पुरतस्तिष्ठन्ति, अयमर्थः केचन छत्रधारिणः केचन जन्ममहे न्तिचन्द्रीया वृत्तिः
चामरोत्क्षेपकाः केचन कलशधारिण इत्यादि, सेवाधर्मसत्यापनार्थं न तु वैरिनिग्रहार्थ तत्र वैरिणामभावात् , केचन | | वज्रपाणयः, केचन शूलपाणय इति, केचन छवाद्यव्यग्रपाणयः प्राञ्जलिकृतास्तिष्ठन्ति, अत्रातिदेशमाह-एवं विजया'
सू. १२१ 18|| इत्यादि, एवमुक्तप्रकारमभिषेकसूत्र विजयदेवाभिषेकसूत्रानुसारेण ज्ञेयं, यावत्पदात् 'अप्पेगहआ पंडगवणं णयोअगं
णाइमट्टि पविरलपफुसिय॑ रयरेणुविणासणं दिई सुरहिगंधोदकवासं वासंति, अप्पेगइआ निहयरवं णहरयं भट्टरय | पसंतरयं उवसंतरय करेंति' इति ग्राह्यम् , अत्र व्याख्या प्राग्वत्, वाक्ययोजना खेवं-अपि|ढा), एककाः केचन | देवाः पण्डकवने नात्युदकं नातिमृत्तिकं यथा स्यात्तथा प्रविरलप्रस्पृष्टं रजोरेणुविनाशनं दिव्यं सुरभिगन्धोदकघर्ष वर्षन्ति, अप्येककाः पण्डकवनं निहतरजः नष्टरजः भ्रष्टरजः प्रशान्तरजः उपशान्तरजः कुर्वन्ति, अथ सूत्र-अप्येककाः देवाः पण्डकवनं आसिक्कसम्मार्जितोपलिप्तं तथा सिक्तानि जलेन अत एव शुचीनि सम्मृष्टानि कचरापनयेन रथ्यान्तराणिआपणवीथय इवापणवीथयो रथ्याविशेषा यस्मिन् तत्तथा कुर्वन्ति, अयमर्थः-तत्र स्थानस्थानानीतचन्दनादिवस्तूनि । मार्गान्तरेषु तथा राशीकृतानि सन्ति यथा हट्टश्रेणिप्रतिरूपं दधति, यावत्पदात् 'पंडगवर्ण मंचाइमंचकलिअं करेंति, | अप्पेगइआ णाणाविहरागऊसिअज्झयपडागर्मडिअं करेंति, अप्पेगइआ गोसीसचंदणददरदिण्णपंचंगुलितलं करेंति,
[२४०]
~72