________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [५], ---------------------------------------------- ---------- मूलं [१२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१२०]
दीप अनुक्रम [२३९]
18| पण्डकवने च सर्वतुवरान् गृह्णन्ति तथा तस्यैवापरार्धे अनेनैव क्रमेण वस्तुजातं गृह्णन्ति, ततो पातकीखण्डजम्बूद्वीप-1
गतो मेरुस्तस्य भद्रशालवने सर्वतुबरान यावत् सिद्धार्थकांश्च गृह्णन्ति, एवमस्यैव नन्दनवनात् सर्वतुबरान् यावत्सिथिकांश्च सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम-प्रथितपुष्पाणि गृह्णन्ति, एवं सौमनसवनात् सूत्रपाठे पश्चमीलोपः प्राकृतत्वात् पण्डकवनाच सर्वतुबरान यावत् सुमनोदामदर्दरमलयसुगन्धिकान् गन्धान, दर्दरमलयौ चन्दनोत्पत्तिखानिभूतौ पर्वतौ तेन तदुद्भवं चन्दनमपि 'तात्त्स्थ्यात् तद्व्यपदेश' इति न्यायेन दर्दरमलयशब्दाभ्यामभिधीयते, ततो दर्दरमलयनामके चन्दने तयोः सुगन्धः-परमगन्धो यत्र तान् दर्दरमलयसुगन्धिकान् गन्धान-वासान् गृह्णन्ति, गृहीत्वा च इतस्ततो विप्रकीर्णा आभियोग्यदेवा एकत्र मिलन्ति मिलित्वा च यत्रैव स्वामी तत्रैवोपागच्छन्ति उपागत्य च तं महाथ यावच्छब्दात् महार्य महार्ह विपुलमिति पदत्रयी तीर्थकराभिषेक तीर्थकराभिषेकयोग्यं क्षीरोदकाधुपस्करमुपस्थापयन्ति-उपनयन्ति, अच्युतेन्द्रस्य समीपस्थितं कुर्वन्तीत्यर्थः । अथाच्युतेन्द्रो यदकरोत्तदाहतए णं से अच्चुए देविन्दे दसहि सामाणिअसाहस्सीहिं तायत्तीसाए सायचीसपहिं पउहिं लोगपालेहि तिहिं परिसाहिं सत्ताहि अणियहिं सत्तहिं अणिआहिबईहिं चत्तालीसाए आयरक्खदेवसाहस्सीहि सद्धिं संपरिखुडे तेहिं साभाविएहिं विउविएहि अ वरकमलपट्टाणेहिं सुरनिवरवारिपडिपुण्णेहिं चन्दणकयचच्चाएहिं आविद्धकण्ठेगुणेहिं पउमुप्पलपिहाणेहिं करयलसुकुमारपरिम्गहिराहि अहसहस्सेणं सोवण्णिआणं कलसाणं जाव अट्ठसहस्सेणं भोमेजागं जाव सब्बोदपहिं सब्वमट्टिाहिं सञ्चतुअरेहिं जाव
Paedeseemesteseseneemergese
~69~