________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [५], ---------------------------------------------- ---------- मूलं [१२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू
प्रत सूत्रांक
[१२०]
दीप अनुक्रम [२३९]
रोदात्-तृतीयसमुद्रात् सदकादिकं गृह्णन्ति, यत्तु क्षीरोदाद्विनिवृत्तैर्वारुणीवरमन्तरा मुक्त्वा पुष्करोदे जलं गृहीतं तद्वारुणी-1
|५वक्षस्कारे द्वीपशा- ॥ वरवारिणोऽग्राह्यत्वादिति सम्भाव्यते, यावच्छब्दात् समयखित्ते इति ग्राह्यं, तेन समयक्षेत्रे-मनुष्यक्षेत्रे भरतैरावतयोः जिनजन्मत्रिचन्द्री
| प्रस्तावात् पुष्करवरद्वीपार्द्धसत्कयोः मागधादीनां तीर्थानामुदकं मृत्तिकां च गृह्णन्ति, 'एवं मिति समयक्षेत्रस्थपुष्कर-13|| महे अच्युया वृतिः
ताभियोगः 18| वरद्वीपार्द्धसत्कानां गङ्गादीनां महानदीनां आदिशब्दात् सर्वमहानदीग्रहः यावत्पदात् उदकमुभयतटमृत्तिकां गृहन्ति.।
सू. १२० ॥४११॥|| क्षुद्रहिमवतः सर्वान् तुबरान्-कषायद्रव्याणि आमलकादीनि सोणि जातिभेदेन पुष्पाणि सर्वान् गन्धान्-वासादीन् ।
18| सर्वाणि माल्यानि-अधितादिभेदभिन्नानि सर्वो महौषधी:-राजहंसीप्रमुखाः सिद्धार्थकांश्च-सर्पपान् गृहन्ति २ वा च
पद्मबहाद् द्रहोदकमुत्पलादीनि च गृहन्ति, एवं क्षुद्रहिमवन्यायेन सर्वक्षेत्रव्यवस्थाकारित्वेन कुलकल्पाः पर्वताः मध्यपद-11 लोपे कुलपर्वता हिमाचलादयस्तेषु वृत्तवैतात्येषु सर्वमहाद्रहेपु-पद्मद्रहादिषु सर्ववर्षेषु-भरतादिषु सर्वचक्रवर्तिविजयेषु
कच्छादिषु वक्षस्कारपर्वतेषु-गजदन्ताकृतिषु माल्यवदादिषु सरलाकृतिषु च चित्रकूटादिषु तथा अन्तरनदीषु-पाहावA त्यादिषु विभाषेत-वदेत् , पर्वतेषु तु तुबरादीनां द्रहेषु उत्पलादीनां कर्मक्षेत्रेषु मागधावितीर्थोदकमृदा नदीपूदकोभय
तटमृदां ग्रहणं वक्तव्यमित्यर्थः, यावत्पदात् देवकुरुपरिग्रहस्तेन कुरुद्वये चित्रविचित्रगिरियमकगिरिकाश्चनगिरिहृददश- ४११॥ केषु यथासम्भवं वस्तुजातं गृहन्ति, यावत्पदात् पुष्करवरद्धीपार्द्धस्य पूर्वापरार्द्धयोर्भरतादिस्थानेषु वस्तुग्रहो वाच्यः,४ ततो जम्बूद्वीपेऽपि तद्महस्तथैव वाच्यः, कियत्पर्यन्तमित्याह-सुदर्शने पूर्वार्धमेरौ भद्रशालवने नन्दनवने सौमनसबने |
JaEcom
~68~