________________
आगम
(१८)
प्रत
सूत्रांक
[१२१]
दीप
अनुक्रम [२४०]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [५],
मूलं [१२१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री या वृचिः
॥४१२॥
Ja Eur intention
सब्बो सहिसिद्धत्यहिं सबिट्टीए जाव रखेणं महया २ तित्ययरानिसेषणं अभिसिंचंति, तए णं सामिस्स महया २ अभिसेसि वट्टमासि इंदाईआ देवा छत्तचामरघूवक अपुष्पगन्धजावहत्यगया हढतुट्ट जाय वजासूलपाणी पुरओ चिट्ठति पंजलिउडा इति, एवं विजयानुसारेण जाव अप्पेगइआ देवा आसिअसंमजिओवल तसित्तइसम्मट्ठरत्थंतरावणवीहि करेन्ति जाव गन्धवट्टिभूअंति, अप्पेग० हिरण्णवासं वासिंति एवं सुवण्णरयणवइरआभरणपत्तपुप्फफलबी अमलगन्धवण्ण जाव चुण्णवासं वासंति, अप्पेगइआ हिरण्णविहिं भाईति एवं जाव चुण्णविधिं भाईति अप्पेगइआ चउन्विहं बज वायन्ति तंजावर्त १ विततं २ पर्ण ३ झुसिर ४, अप्पेगइआ चउब्विहं अं गायन्ति, तंजा-उक्खितं १ पायतं २ मन्दायईयं ३ रोइआवसाणं ४, अपेगइआ चडव्विद्दं णट्टं णञ्चन्ति, तं०—अंचि १ दुअं २ आरभडं ३ भसोलं ४, अप्पेगइआ चउब्बिहं अभिणयं अभिर्णेति, तं०-दितिअं पाडिस्सुइअं सामण्णोवणिवाइअं लोगमज्झावसाणिअं अप्पेग० बत्तीसइविहं दिव्यं णट्टविहिं उवदंसेन्ति, अप्पेगइआ उप्पयनिवयं निवयउप्पयं संकुचिञपसारिअं जाव भन्तसंभन्तणामं दिवं नविहिं उबसन्तीति अप्पेगइआ तंडवेंति अप्पेगइमा लासेन्ति अप्पेगइआ पीथेन्ति, एवं बुकारेन्ति अप्फोडेन्ति वग्गन्ति सीहणायं वदन्ति अप्पे सब्वाई करेन्ति अप्पे हयहेसिअं एवं हथिगुलुगुलाइ रहघण घणाइअं अप्पे तिण्णिवि, अप्पे० उच्छोलन्ति अप्पे० पच्छोउन्ति अप्पे तिवई छिंदन्ति पायदद्दरयं करेन्ति भूमिचवेडे दुयन्ति अप्पे महया सद्देणं रार्वेति एवं संजोगा विभासिन्या अप्पे हकारेन्ति एवं पुकारेन्ति वकारेन्ति ओवयंति उप्पयंति परिवयंति जलन्ति तवंति पथवंति गर्जति विज्जुआयंति वासिंति अप्पेगइआ देवुकलिअं करेंति एवं
०
For P&P Cy
~70~
CACACACA
वक्षस्कारे
जन्ममहे
अच्युताभियोगः
सू. १२१
॥४१२ ॥