________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५],----------------------------
----- मूलं [११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [११७]
दीप अनुक्रम [२२९]
18 उवागच्छइ २त्ता' इति ग्राह्य, सिंहासने पूर्वाभिमुखः सन्निपण्ण इति । अथास्थानं सामानिकादिभिः यथा।
पूर्यते तथाऽऽह-एवं चेव' इत्यादि, व्यकं, नवरं अवशेषाश्व-आभ्यन्तरपार्षद्यादयः। अथ प्रतिष्ठासोः शक्रस्य पुरः | प्रस्थायिनां क्रममाह-तए णं तस्त'इत्यादि, एतव्याख्या भरतचक्रिणोऽयोध्याप्रवेशाधिकारतो ज्ञेया, 'तए ण
मित्यादि, तदनन्तरं छत्रं च भृङ्गारं च छत्रभृङ्गार समाहारादेकवद्भावः, छत्रं च 'वेरुलिअभिसंतविमलदण्ड'मित्यादि-18 18 वर्णकयुकं भरतस्यायोध्याप्रवेशाधिकारतो ज्ञेयं, भृङ्गारश्च विशिष्टवर्णकचित्रोपेतः, पूर्व च भृङ्गारस्य जलपूर्णवेन कथ-18M
नात् अयं च जलरिक्तत्वेन विवक्षित इति न पौनरुक्त्य, तदनन्तरं वज्रमयो-रलमयः तथा वृत्त-वर्तुलं लष्टं-मनोज्ञं । 8 संस्थितं-संस्थानं आकारो यस्य स तथा, तथा सुश्लिष्टः-सुश्लेषापन्नावययो मसृण इत्यर्थः परिधृष्ट इव परिघृष्टः | खरशाणया पाषाणप्रतिमावत् मृष्ट इव मृष्टः सुकुमारशाणया पाषाणप्रतिमेव सुप्रतिष्ठितो न तु तिर्यकपतितया । वक्रस्तत एतेषां पदद्वयश्मीलनेन कर्मधारयः, अत एव शेषध्वजेभ्यो विशिष्टः-अतिशायी, तथाऽनेकानि वराणि पञ्चवर्णानि कुडभीना-लघुपताकानां सहस्राणि तैः परिमण्डितः-अलंकृतः स चासावभिरामश्चेति, वातोन्तेत्यादिविशेषणद्वयं व्यक्तं, तथा गगनतलं-अम्बरतलमनुलिखत्-संस्पृशत् शिखरं-अग्रभागो यस्य स तथा, योजनसहस्रमुत्सृतोऽत एवाह--'महइमहालए'इति अतिशयेन महान् महेन्द्रध्वजः पुरतो यथानुपूा सम्पस्थित इति, 'तए ण'|मित्यादि, तदनन्तरं स्वरूप-स्वकर्मानुसारि नेपथ्य-वेषः परिकच्छितः-परिगृहीतो यैस्तानि तथा, सुसज्जानि
बीजम्मू.६८
~51~