________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], ---------------------------
----- मूलं [११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
Tatase
प्रत सूत्रांक [११७]
दीप अनुक्रम [२२९]
श्रीजम्बू-श जाव एवं वयासी--णमोत्थु ते रयणकुच्छिधारण एवं जहा दिसाकुमारीओ जाव धण्णासि पुण्णासि तं कयत्थाऽसि, भहणं देवाणु
५वक्षस्कारे द्वीपशा- पिए! सके णामं देविन्दे देवराया भगवओ तित्थयरस्स जम्मणमहिम करिस्सामि, संणं तुम्माहिं ण भाइब्वंतिका ओसोवणि IN जन्ममहे न्तिचन्द्रीदलयहरता तिथयरपटिरूवर्ग विउम्बइ तिथवरमाउभाए पासे ठवइ २ ता पच सके बिउबा चिम्वित्ता एगे सके भगवं
S शकेन्द्रागया वृत्तिः तित्थयरं करयलपुडेणं गिण्हइ एगे सके पिट्ठओ आयवत्तं धरेद दुवे सका उमओ पासिं चामरुक्खे करेम्ति एगे सो पुरओ
११७ ॥४०॥ यजपाणी पकदृइत्ति, तए णं से सके देविन्दे देवराया अण्णेहिं यहूहिं भवणवइवाणमन्तरजोइसवेमाणिएहि देवेहिं देवीहि अ
सद्धि संपरिखुढे सम्बिदीए जाव णाइएणं ताए उचिहाए जाच वीईवयमाणे जेणेव मन्दरे पत्रए जेणेष पंडगवणे जेणेष अभिसे* असिला जेणेव अभिसेअसीहासणे तेणेव उवागच्छइ २ चा सीहासणवरगए पुरत्यामिमुहे सम्णिसण्णेत्ति (सूत्रं ११७)
'तए णमित्यादि, ततः स शक्र इत्यादि व्यक्तं, दिव्यं-प्रधानं जिनेन्द्रस्य भगवतोऽभिगमनाय-अभिमुखगमनाय योग्य-उचितं यादृशेन वपुषा सुरसमुदायसतिशायिश्रीर्भवति तारशेनेत्यर्थः 'सर्वालङ्कारविभूपितं' सर्वैः-17 शिरःश्रवणाचलङ्कारैविभूपित, उत्तरवैक्रियशरीरत्वात् , स्वाभाविकवैक्रियशरीरस्य तु आगमने निरलङ्कारतयैवोत्पा| दश्रवणात् , उत्तर-भवधारणीयशरीरापेक्षया कार्योत्पत्तिकालापेक्षया चोत्तरकालभावि पक्रियरूपं विकुर्वति, विकुये ||
॥४०२॥ चाष्टाभिरग्रमहिषीभिः सपरिवाराभिःप्रत्येकं २ षोडशदेवीसहस्रपरिवारपरिवृताभिर्नाव्यानीकेन गन्धर्वानीकेन च सार्द्ध | तं विमानमनुप्रदक्षिणीकुर्वन २ पूर्वदिस्थेन त्रिसोपानेनारोहति, आरुह्य च यावच्छन्दात् 'जेणेव सीहासणे तेणेव की
అంటుందా
eleseseene
~50~