________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], -----------------------
------ मूलं [११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [११७]
दीप अनुक्रम [२२९]
देवा य देवीओ अ सम्बिद्धीए जाव दुरूढा सम्माणा मग्गओ अ आय संपविआ, तए णं से सके तेणं पञ्चाणिअपरिक्खित्तेणं जाब महिंदज्झएणं पुरओ पकडिजमाणेणं चउरासीए सामाणिज जाव परिखुडे सम्बिद्धीए जाव रवेणं सोहम्मरस कप्पस्स मझमझेणं सं दिव्वं देवद्धि जाय उवदंसेमाणे २ जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले निजाणमग्गे तेणेव उवागच्छद उवागच्छित्ता जोअणसयसाहस्सीएहिं विनाहिं ओवयमाणे २ ताए उनिहाए जाव देवगईए बीईवयमाणे २ तिरियमसंखिचाणं दीवसमुदाणं मझमझेणं जेणेव गन्दीसरवरे दीये जेणेव दाहिणपुरथिमिले रइकरगपवए तेणेव उवागच्छह २त्ता एवं जा चेव सूरिआभस्स बत्तम्बया णवरं सका हिगारो बत्तव्यो इति जाव तं दिव्यं देविदि जाव दिव्वं जाणविमाणं पडिसाहरमाणे २ जाव जेणेव भगबओ तित्ययरस्स जम्मणनगरे जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव टवागच्छति र त्ता भगवओ तित्थयरस्स जम्मणभवणं तेणं दिव्येणं जाणविमाणेणं तिक्युत्तो आयाहिणपयाहिणं करेइ २त्ता भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुस्थिमे दिसीमागे चतुरंगुलमसंपत्त्रं धरणियले तं दिव्वं जाणविमाणं ठवेइ २'चा अहहिं अग्गमहिसीहिं दोहिं अणीपहिं गन्धवाणीएण य गट्टाणीएण य साई ताओ दिवाओ जाणविमाणाओ पुरथिमिलेणं तिसोवाणपडिरूवएणं पक्षोरुहइ, तए णं सकारस देविंदस्स देवरणो घरासीह सामाणिअसाहस्सीओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोगाणपडिरूवएणं पचोरुहंति, अवसेसा देवा य देवीओ अ ताओ दिवाओ जाणविमाणाओ दाहिणिहेर्ण तिसोवाणपडिरूवएणं पशोरुईतित्ति । तएणं से सके देविन्दे देवराया चउरासीए सामाणिअसाहस्सीएहिं जाव सद्धि संपरिबुढे सत्रिदीए जाय दुंदुभिणिग्योसणाइयरवेणं जेणेव भगवं तित्थयरे तिस्थयरमाया य तेणेव उवागच्छाइ २त्ता आलोए चेव पणामं करेइ २त्ता भगवं तिस्थयरं तित्थयरमावरं च तिक्खुत्तो आयाहिणपयाहिणं करेइ २त्ता करयल
~49~