________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [५], ---------------------------------------------- ----- मूलं [११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [११७]]
दीप
श्रीजम्यू-१॥ पूर्णसामग्रीकतया प्रगुणानि सर्वालङ्कारविभूषितानि पञ्चानीकानि पञ्चानीकाधिपतयश्च पुरतो यथानुपूर्ध्या सम्पस्थि-पक्षा न्तिचन्द्री-18 द्वापशातानि, 'तयणन्तरं च णमित्यादि, तदनन्तरं बहवः आभियोगिका देवाश्च देव्यश्च स्वकैः स्वकैः रूपैः-यथास्वकर्मो- जन्ममहे
पस्थितैरुत्तरवैक्रियस्वरूपैर्यावच्छब्दात्स्वकैः स्वकैः विभवैः-यथास्वकम्मोपस्थितैविभवः-सम्पत्तिभिः स्वकैनियोगैः-उप-18 शक्रेन्द्राग
करणैः शक्र देवेन्द्र देवराज पुरतश्च मार्गतश्च-पृष्ठतः पार्श्वतश्च उभयोः यथानुपूा-यथावृद्धक्रमेण सम्पस्थिताः, ॥४०३॥ 'तयणन्तरं च णमित्यादि, तदनन्तरं बहवः सौधर्मकल्पवासिनो देवाश्च देव्यश्च सर्वा यावत्करणादिन्द्रस्य हरिनि-18
गमेषिणं पुरः स्वाज्ञप्तिविषयकः प्रागुक्क आलापको ग्राह्यः, तेन खानि २ यानविमानवाहनानि आरूढाः सन्तो | मार्गतश्च यावच्छब्दात् पुरतः पार्वतश्च शक्रस्य सम्पस्थिताः। अथ यथा शक्रः सौधर्मकल्पान्निति तथा चाह'तए णमित्यादि, ततः स शकस्तेन-प्रागुक्तस्वरूपेण पञ्चभिः संग्रामिकैरनीकैः परिक्षिप्तेन-सर्वतः परिवृतेन यावत् पूर्वोक्तः सर्वो महेन्द्रध्वजवर्णको ग्राह्यः, महेन्द्रध्वजेन पुरतः प्रकृष्यमाणेन-निर्गम्यमानेन चतुरशीत्या सामानिकसहर्यावत्करणात् 'चउहि चउरासीहिं आयरक्खदेवसाहस्सीहिं' इत्यादि ग्राह्य, परिवृतः सद्धर्षा यावद्वेण यावकरणात् 'सव्वज्जुईए'इत्यादि प्रागुतं ग्राह्य, सौधर्मस्य कल्पस्य मध्यंमध्येन तां दिव्यां देवद्धि यावच्छब्दाद् ॥४०॥ 'दि देवजुई दिवं देवाणुभावं' इति ग्रहः, सौधर्मकल्पवासिनं देवानामुपदर्शयन् २ यत्रैव सौधर्मकल्पस्योत्सराहो निर्या-1 णमार्गों-निर्गमनसम्बन्धी पन्धास्तत्रैवोपागच्छति, यथा वरयिता नागराणां विवाहोत्सवस्फातिदर्शनार्धं राजपथे
अनुक्रम [२२९]
Desee
~52