________________
आगम
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], --------------------------------------------------------- मूलं [१६८R+१७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः
Iકરેખા
erpenteeeeee
उक्तमेव विशिष्य आह-'छायत्तर'इत्यादि, षट्सप्तत्यधिकस्य ग्रहशतस्यापि जम्बूद्वीपवर्तिचन्द्रद्वयपरिवारभूतानां वक्षस्कारे ग्रहाणां द्विगुणिताया अष्टाशीतेरित्यर्थः, एता-अनन्तरोक्ता विजयाद्या अग्रमहिष्यो वक्तव्याः इमाभिर्वक्ष्यमाणाभिर्गा- अग्रमाह
यो ग्रहाथ थाभिरुक्तनामभिः इति गम्यं, इदं च ग्रहशतस्य विशेषणं बोध्य, अत्र सूत्रादर्श प्रथमदृष्टमपि नक्षत्रदैवतसूत्रमुपेक्ष्य । क्रमप्राधान्याद् व्याख्यानस्येति प्रथममष्टाशीतिमहनामसूत्रं व्याख्यायते-'इंगालए'इत्यादि, अङ्गारकः १ विकालकः २ | लोहिताङ्क: ३ दानेश्वरः ४ आधुनिकः५ प्राधुनिकः ६ कनकेन सह एकदेशेन समान नाम येषां ते कनकसमाननामानस्ते । पञ्चैव प्रागुक्तसङ्ख्यापरिपाच्या योजनीयाः, तद्यथा-कणः ७ कणकः ८ कणकणकः ९ कणवितानकः १० कणसन्तानकः ११ 'सोमे'त्यादि सोमः १२ सहितः १३ आश्वासनः १४ कार्योपगः १५ कर्बुरकः १६ अजकरकः १७ दुन्दुभकः |१८ शंखसमाननामानो नाम्नि शंखशब्दाङ्किता इत्यर्थः ते त्रयः, तद्यथा-शंखः १९ शंखनाभः२० शंखवर्णाभ: २१ एवं उक्केन प्रकारेण भणितव्यं, प्रत्येकमग्रमहिषीसंख्याकथनाय अष्टाशीतेग्रहाणां नामसंग्राहकगाथाकदम्बकमिति शेषः, यावत् भावकेतोर्महस्याग्रमहिष्यः, यावत्करणात् इदं द्रष्टव्यं-तिण्णेव कंसनामा णीले रुप्पि अहवंति चत्तारि । भाव| तिलपुष्फवण्णे दग दगवण्णे य कायर्वधे य॥३॥ इंदम्गिधूमकेऊ हरिपिंगलए बुहे अ सुके अ । बहस्सइराहु अगत्थी ॥५३४॥ माणवगे कामफासे अ॥४॥ धुरए पमुहे वियडे विसंधि कप्पे तहा पयल्ले य । जडियालए य अरुणे अग्गिलकाले महाकाले ॥५| सोस्थिअ सोवत्थिअए बद्धमाणग तहा पलंबे अ । णिचालोए णिचुज्जोए सयंपभे चेव ओभासे ॥६॥ सेयं
~3144