________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], --------------------- ------------------------ मूलं [१६८R+१७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
seeeeee
8 करखेमकर आभंकर पभंकरे अणायचो । अरए विरए अतहा असोग तह वीतसोगे य ॥७॥ विमल वितत्थ विवत्थे || | विसाल तह साल सुबए चेव । अनियट्टी एगजडी अ होइ चिजडी य बोद्धवे ॥८॥ कर करिअ राय अग्गल बोद्धचे पुष्फ|भावकेऊ अ । अट्ठासीई गहा खलु णायवा आणुपुबीए॥९॥अत्र व्याख्या-कंसशब्दोपलक्षितं नाम येषां ते कंसनामानः ते त्रय एव, तद्यथा-कंसः २२ कंसनाभः २३ कंसवर्णाभः २४ नीले रुप्ये च शब्दे विषयभूते द्विद्विनामसंभवात् सर्वसंख्यया भवन्ति चत्वारस्तद्यथा-नीलः २५. नीलावभासः २६ रुप्पी २७ रुप्यावभासः २८ भास इति नामद्वयोप
लक्षणं तद्यथा-भस्म २९ भस्मराशिः ३० तिलः ३१ तिलपुष्पवर्णः ३३ दकः ३३ दकवर्णः ३४ कायः ३५ वन्ध्यः P३६ चः समुच्चये इंद्राग्निः ३७ धूमकेतुः ३८ हरिः ३९ पिङ्गलकः ४० बुधः ४१ तथैव, एवमग्रेऽपि, शुक्रः ४२ बृह
| स्पतिः ४३ राहुः ४४ अगस्तिः ४५ माणवकः ४६ कामस्पर्शः ४७ धुरकः ४८ प्रमुखः ४९ विकटः ५० विसन्धिकल्पः M५१ तथा प्रकल्पः ५२ जटालः ५३ अरुणः ५४ अग्निः ५५ कालः ५६ महाकालः ५७ स्वस्तिकः ५८ सीवस्तिकः ५९
वर्धमानकः ६० तथा प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयंप्रभः ६४ अवभासः ६५ श्रेयस्करः ६६ | क्षेमङ्करः ६७ आभङ्करः ६८ प्रभङ्करः ६९ षोडव्यः अरजाः ७० बिरजाः ७१ तथा अशोकः ७२ तथा वीतशोकः ७३ विमलः ७४ विततः ७५ विवस्त्रः ७६ विशालः ७७ शालः ७८ सुव्रतः ७९ अनिवृत्तिः ८० एकजटी ८१ भवति द्विजटी ८२ योद्धव्यः करः ८३ करिकः ८४ राजा ८५ अर्गलः ८६ बोद्धव्यः पुष्पकेतुः ८७ भावकेतुः ८८ इति अष्टा
sentent
श्रीजम्मू
~315