________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [७],
मूलं [१६८R+१७०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
सक्थीनि सन्निक्षिप्ताः - स्थापितास्तिष्ठन्ति ताश्च णमिति प्राग्वत् चन्द्रस्य अन्येषां च बहूनां देवानां देवीनां चार्चनीयाश्चन्दनादिना यावत्करणाद् वन्दनीयाः स्तुतिभिर्नमस्यनीयाः प्रणामतः पूजनीयाः पुष्पैः सत्कारणीया वस्त्रादिभिः | सन्माननीयाः प्रतिपत्तिविशेषैरिति ग्राह्यं, पर्युपासनीयाः कल्याणामित्यादिबुद्ध्या, अथ तेनार्थेन एवमुच्यते - गौतम ! न प्रभुरिति, जिनेष्विव जिनसक्थिष्वपि तेषां बहुमानपरत्वेनाशातनाभीरुत्वादिदि, अथैवं सति कल्पातीतदेवानामिवास्यापि अप्रविचारता उत नेत्याशङ्कामपाकर्तुमाह-'पभू ण' मिति, प्रभुश्चन्द्रसभायां सुधर्मायां चतुर्भिः सामानिकसहस्रैः | एवमित्युक्तप्रकारेण यावत्करणात् चतसृभिरग्रमहिषीभिः सपरिवाराभिरित्यादिकः सर्वोऽप्यालापको वाच्यः, दिव्यान् भोगा ये भोगाः - शब्दादयस्तान् भुञ्जानो विहर्त्तुमिति, अत्रैव विशेषमाह- केवलं नवरं परिवारः - परिकरस्तस्य ऋद्धि:| सम्पत्तत्तया, एते सर्वेऽपि मम परिचारकाः अहं चैषां स्वामीत्येवं निजस्फातिविशेषदर्शनाभिप्रायेणेति भावः, नैव च मैथुनप्रत्ययं सुरतनिमित्तं यथा भवत्येवं भोगभोगान् भुञ्जानो विहर्तुं प्रभुरिति । अथ प्रस्तुतोपाङ्गादर्शेष्वदृष्टमपि जीवाभिगमाद्युपाङ्गादर्शष्टष्टं सूर्याग्रमहिषीवक्तव्यमुपदर्श्यते, 'सूरस्स जोइसरण्णो कर अग्गमहिसीओ पण्णत्ताओ ?, | गोअमा ! चत्तारि अग्गमहिसीओ पं० तंजहा-सूरम्पभा आयवाभा अचिमालि पभंकरा एवं अवसेसं जहा चन्दस्स णवरं सूरवडेंसए विमाणे सूरंसि सीहासणंसी'ति व्यक्तम् । अथ ग्रहादीनामग्र महिषीवतव्यमाह-'विजया' इत्यादि, ग्रहादीनामादिशब्दात् नक्षत्रतारकापरिग्रहः सर्वेषामपि विजया वैजयन्तीत्यादिचतुर्भिर्नामभिरेवाग्रमहिष्यो ज्ञेयाः,
For P&Praise Cinly
~313~