________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ------------------- -------------------------- मूलं [१६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
A नान्यवतिष्ठन्ते, केवलं ये आभियोगिका देवास्ते तथाविधनामकर्मोदयवशात् समानजातीयानां हीनजातीयाना वा | देवानां निजमहिमातिशयदर्शनार्थमात्मानं बहुमन्यमानाः प्रमोदभृतः सततवहनशीलेषु विमानेष्वधः स्थित्वा २ केचित् ॥ सिंहरूपाणि केचिद् गजरूपाणि केचिदुपभरूपाणि केचित्तुरङ्गमरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुप-1 पन्नं, तथाहि-यथेह कोऽपि तथाविधाभियोग्यनामकोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां ।
वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य सम्मत इति निजमाहात्म्यातिशयदर्शनार्थं सर्वमपि स्वोचितं कर्म || 18|| प्रमुदितः करोति तथा आभियोगिका अपि देवास्तथाविधाभियोग्यनामकर्मोपभोगभाज: समानजातीयानां हीनजाती-||
यानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि बहाम इत्येवं निजमाहत्म्या-18| तिशयदर्शनार्थमात्मानं बहुमन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्तीति । अथैषामेव षोडशसहस्राणां व्यक्ति& माह-'चन्दविमाण' इत्यादि, चन्द्र विमानस्य पूर्वस्यां-बद्यपि जङ्गमस्वभावेन ज्योतिष्काणां सूर्योदयाङ्कितैव पूर्वा न संभवति ।
चारानुसारेण परापरदिक्परावर्तसम्भवात् तथापि जिगमिषितदिशं गच्छतोऽभिमुखा दिक् पूर्वेति व्यवहियते, यथा । क्षुतदिक, सिंहरूपधारिणां देवानां चत्वारि सहस्राणि पौरस्त्यां वाहां-पूर्वपार्यं वहन्तीति सम्बन्धः, तेषामेव विशे-18 पायाह-'सेआण'मित्यादि, श्वेताना-श्वेतवर्णानां तथा सुभगाना-सौभाग्यवतां जनप्रियाणामित्यर्थः, तथा सुप्रभाणां-|| | सुष्ठ-शोभना प्रभा-दीप्तिर्येषां ते तथा तेषां, तथा शद्धतलं-शंखमध्यभागो विमलनिर्मल:-अत्यन्तनिर्मलो यो दधि-18
~299