________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ----------------------- ---------------------------- मल [१६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू-8 द्वीपशान्तिचन्द्रीया वृचिः
वक्षस्कारे चन्द्रादिविमानवाहकाः सू.
॥५२६॥
मणोगमाणं मणोरमाणं अमिअगईणं अभिभबलवीरिअपुरिसकारपरकमाणं महयागजिमगंभीररवेणं महुरेणं मणहरेण पूरता अंबरं दिसाओ अ सोभयंती चत्तारि देवसाहस्सीओ वसहरूवधारीणं देवाणं पञ्चस्थिमिलं वाई परिवहतित्ति । चन्दविमाणस्स गं उत्तरेणं सेआणं सुभगाणं सुप्पभाणं तरमल्लिहायणाणं हरिमेलमडलमल्लिअच्छाणं चंचुचिअललिअपुलिअचलचवलचंचलगईणं लंघणवम्गणधावणधोरणतिवइजाणसिक्खिअगईणं ललंतलामगललायवरभूसणाणं सन्नयपासाणं संगयपासाणं सुजायपासाणं पीवरवट्टिअसुसंठिअकडीणं ओलम्बपलंबलक्खणपमाणजुत्तरमणिजबालपुच्छाणं तणुसुहुमसुजायणिद्धलोमच्छविहराणं मिउविसयसुहमलक्खणपसत्यविच्छिण्णकेसरवालिहराणं ललंतथासगललाङवरभूसणाणं मुहमण्डगओचूलगचामरथासगपरिमण्डिअकडीणं तवणिजखुराणं तवणिजजीहाणं तवणिजतालुआर्ण तवणिज जोत्तगसुजोइआणं कामगमाणं जाव मणोरमाणं अमिअगईणं अमिअबलवीरिअपुरिसकारपरकमाणं मयाबहेसिअकिलकिलाइअरवेणं मणहरेण पूरेता अंबरं दिसाओ अ सोभयंता चत्तारि देवसाहस्सीओ हय. रूवधारीणं देवाणं उत्तरिहं बाहं परिवहतित्ति । गाहा--सोलसदेवसहस्सा हवंति चंदेसु चेव सूरेसु । अद्वेव सहस्साई एककमी गहविमाणे ॥ १॥ बचारि सहस्साई णक्खत्तंमि अहवति इक्केि । दो चेव सहस्साई तारारूवेकमेकमि ॥२॥ एवं सूरविमाणाण जाव तारारूवविमाणाणं, णवरं एस देवसंघाएत्ति ( सूत्रं १६६)।
Creatmortem
॥५२६॥
चन्द्रविमानं भदन्त ! कति देवसहस्राणि परिवहन्ति ?, गौतम! षोडश देवसहस्राणि परिवहन्ति, एकैकस्यां दिशि ] चतुश्चतुःसहस्राणां सद्भावातू, इयमत्र भावना-इह चन्द्रादीनां विमानानि तथा जगत्स्वभावात् निरालम्बनानि वहमा-18||
~298~