________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ------------------- -------------------------- मूलं [१६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यू- घनः-स्त्यानीकृतं दधि गोक्षीरफेनः प्रसिद्धः, रजतनिकरो-रूप्यराशिस्तेषामिव प्रकाश:-तेजःप्रसारो येषा ते तथा तेषां, 8वक्षस्कारे द्वीपशा-1 तथा स्थिरी-दृढौ लष्टौ-कान्तौ प्रकोष्ठको-कलाचिके येषां ते तथा, तथा वृत्ताः-वर्तुलाः पीवराः-पुष्टाः सुश्लिष्टाः-18 चन्द्रादिन्तिचन्द्री
अविवराः विशिष्टा:-तीक्ष्णा भेदिका या दंष्ट्रास्ताभिषिडम्बितं-विवृतं मुखं येषां ते तथा, प्रायो हि सिंहणातीया || विमानवाया वृचिः 18 दादाभित्तिमुखा एव भवन्तीति, अथवा विडम्वितं-धातूनामनेकार्थत्वात् शोभितं मुखं येषां ते तथा, ततः
हकाःम्.
१६६ ॥५२७॥ कर्मधारयस्तेषां, तथा रक्तोत्पलपत्रबत् मृदुसुकुमाले-अतिकोमले तालुजिहे येषां ते तथा तेषां, तथा मधुगु
|टिका-घनीभूतक्षौद्रपिण्डस्तद्वत्पिङ्गले अक्षिणी येषां ते तथा तेषां, प्रायो हि हिंञजीवानां चढूंषि पीतवर्णानीति, तथा पीवरे-उपचिते वरे-प्रधाने ऊरू-जंघे येषां ते तथा, परिपूर्णः अत एव विपुलो-विस्तीर्णः स्कन्धो येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां, तथा मृदवो विशदा:-स्पष्टाः सूक्ष्मा:-प्रतलाः लक्षणैः प्रशस्ताः वरवर्णाःप्रधानवणोंः या केसरसटा:-स्कन्धकेसरच्छटास्ताभिरुपशोभितानां तथा उच्छ्रितं-ऊध्वीकृतं सुनमितं-मुष्ठ अधोमुखी-18 कृतं सुजातं-शोभनतया जातमास्फोटितं च-भूमावास्फालितं लागुलं यैस्तथा तेषां, तथा वनमयनखानां तैलादित्वाद् द्वित्त्वं वज्रमयदंष्ट्राणां वज्रमयदंताना, त्रयाणामध्यवयवानामभङ्गुरत्वोपदर्शनार्थ वज्रोपमानं, तथा तपनीयमय जिह्वानां ॥५२७॥ तथा तपनीयमयतालुकानां तथा तपनीयं योर्क प्रतीतं सुयोजितं येषु ते तथा तेषां कामेन-खेच्छया गमो-गमनं । येषां ते तथा तेषां, यत्र जिगमिषन्ति तत्र गच्छन्तीत्यर्थः, अत्र 'युवर्णवृहवशरणगमृद्ह' (श्रीसिद्ध०५-३-२८७)
Reseace
~300