________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], --------------------- -------------------------- मल [१६२R-१६४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
दर्शनात् , अथ तृतीयं द्वारं पृच्छति-'मन्दरस्स णं भन्ते' इत्यादि, मन्दरस्य भदन्त ! पर्वतस्य कियत्याऽवाधया-अपान्तरालेन ज्योतिश्चकं चार चरति ?, भगवानाह-गौतम! जगत्स्वभावात् एकादशभिरेकविंशत्यधिको जनशतरित्येवंरूपयाऽबाधया ज्योतिष चारं चरति, किमुक्तं भवति?-मेरुतश्चक्रवालेनैकविंशत्यधिकान्येकादशयोजनशतानि मुक्त्वा चलं ज्योतिश्चक्रं तारारूपं चारं चरति, प्रक्रमाज्जम्बूद्वीपगतमवसेब, अन्यथा लवणसमुद्रादिज्योतिश्चक्रस्य मेरुतो दूरवतित्वेन उक्तप्रमाणासम्भवः, पूर्व तु सूर्यचन्द्रवक्तव्यताधिकारे अबाधाद्वारे सूर्यचन्द्रयोरेव मेरुतोऽबाधा उक्ता साम्प्रतं । | तारापटलस्यैति न पूर्वापरविरोध इति । अथ स्थिरं ज्योतिश्चक्रमलोकतः कियत्या अबाधया अर्वाक् अवतिष्ठत इति पिपृ-15 च्छिषुश्चतुर्थ द्वारमाह- लोगन्ताओ 'मित्यादि, लोकान्ततो-अलोकादितोऽर्वाक् कियत्या अबाधया प्रक्रमात् स्थिरं ।। ज्योतिश्चक्र प्रज्ञप्तं ?, भगवानाह-गौतम! जगत्स्वभावात् एकादशभिरेकादशाधिकोजनशतैरबाधया ज्योतिष प्रज्ञप्त, ।। प्रक्रमात स्थिर बोध्यम्, चरज्योतिश्चक्रस्य तत्राभावादिति । अथ पञ्चमं द्वारं पृच्छति-धरणितलाओं णं भन्ते'118 इत्यनेन तत्सूत्रैकदेशेन परिपूर्ण प्रश्नसूत्रं बोध्यं, तच 'धरणितलाओ णं भन्ते ! उद्धं उप्पइत्ता केवइआए अबाहाए । | हिडिले जोइसे चारं चरइ, गोअमा!' इत्यन्त, वस्त्वेकदेशस्य वस्तुस्कन्धस्मारकत्वनियमात्, तत्रायमर्थ:-धरणित| लात-समयप्रसिद्धात् समभूतलभूभागा मुत्पत्य कियत्याऽवाधया अधस्तनं ज्योतिष तारापटलं चार चरति', भगवा-18 नाह-गौतम! सप्तभिर्नवतैः-नवत्यधिकयोंजनशतैरित्येवंरूपया अबाधया अधस्तनं ज्योतिश्चक्र चारं चरति, अथ सूयर्यादि
testseeo
tartar
IIS
~291