________________
आगम
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], --------------------- -------------------------- मल [१६२R-१६४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू- च्छ्रितानि-उत्कटानि भवन्ति, तत्र तपः-अनशनादि द्वादशविध नियमः-शौचादिः ब्रह्मचर्य-मैथुनविरतिः, अत्र च वक्षस्कारे द्वीपशा-IN| शेपन तानामनुपदर्शनमुत्कटप्रतधारिणां ज्योतिष्केषु उत्पादासम्भवात् , चितानीत्युपलक्षणं तेन यथा यथा अनुदि- अणूत्यादिन्तिचन्द्री-18| तानीत्यपि बोध्यं, अन्यथोत्तरसूबे वक्ष्यमाणमणुत्वं नोपपद्येत, यच्छन्दगभितवाक्यस्य तच्छन्दगम्भितवाक्यसापे-
परिवार
अप या वृचिः
क्षत्वादुत्तरवाक्यमाह तथा तथा तेषां देवानामेवं प्रज्ञायते-ज्ञायते इति, तद्यथा-अणुत्वं वा तुल्यत्वं वा, न चैतद-1| १६२-२६८ ॥५२२।। नुचितं, दृश्यते हि मनुष्यलोकेऽपि केचिजन्मान्तरोपचिततथाविधपुण्यप्राम्भारा राजत्वमप्राप्ता अपि राज्ञा सह
तुल्यविभवा इति, अत्र व्यतिरेकमाह-यथा यथा तेषां देवानां-ताराविमानाधिष्ठातणां प्राग्भवार्जितान्युच्छ्रितानि तपो| नियमब्रह्मचर्याणि न भवेयुस्तथा तथा तेषां देवानां नो एवं प्रज्ञायते-अणुत्वं वा तुल्यत्वं वा, अभियोगिककर्मोदयेना-18 तिनिकृष्टत्वात् , अयमर्थ:-अकामनिर्जरादियोगाद्देवत्वमाप्तावपि देवर्ल्डरलाभेन चन्द्रसूर्येभ्यो द्युतिविभवाद्यपेक्षयाऽणुत्वमपि न सम्भवेत् , कुतस्तमा तेषां तैस्सह तुल्यत्वमिति । अथ द्वितीयं द्वारं प्रश्नयति-'एगमेगस्स णं भन्ते !'इत्यादि, एकैकस्य भदन्त ! चन्द्रस्य कियन्तो महाग्रहाः परिवार तथा कियन्ति नक्षत्राणि परिवारः तधा कियत्यस्तारागणकोटाकोव्यः परिवारभूताः प्रज्ञप्ताः, भगवानाह-गौतम! अष्टाशीतिर्महाग्रहाः परिवारोऽष्टाविंशतिनक्षत्राणि परिवार: षट्प-
1 am टिसहस्राणि नव शतानि पञ्चसप्तत्यधिकानि तारागणकोटाकोटीनां परिवारभूतानि प्रज्ञप्तानि, यद्यप्यत्र एते चन्द्रस्यैव परिवारतयोक्तास्तथापि सूर्यस्यापीन्द्रत्वादेते एव परिवारतयाऽवगन्तव्याः, समवायाङ्गे जीवाभिगमसूत्रवृत्त्यादी तथा.
Recene
Justice
अत्र मूल-संपादकस्य मुद्रण-शुद्धेः स्खलनत्वात् 'सू० १६२' इति द्विवारान् मुद्रितं, तत् कारणात् मया १६२R' इति सूत्रक्रम निर्दिष्टं
~290