________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ---------------------
------------------------- मल [१६२R-१६४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू- विषयमबाधास्वरूपं संक्षिप्य भगवान् स्वयमेवाह-'एवं सूरविमाणे अहहिं सएहिं चन्द'इत्यादि, एवमुक्तन्यायेन यथावक्षस्कारे द्वीपशा-18| समभूमिभागादधस्तनं ज्योतिश्चक्रं नवत्यधिकसप्तयोजनशतैस्तथा समभूमिभागादेव सूर्यविमानमष्टभिर्योजनशतश्चन्द्रवि-18
अणुत्वादिन्तिचन्द्री-18 | मानमशीत्यधिकरष्टभिर्योजनशतैः उपरितनं तारारूपं नवभिर्योजनशतैश्चारं चरति । अथ ज्योतिश्चक्रचारक्षेत्रापेक्षया ।
परिवार या वृचिः
अबाधासू. अबाधाप्रश्नमाह-'जोइसस्स ण'मित्यादि, ज्योतिश्चक्रस्य दशोत्तरयोजनशतवाहल्यस्याधस्तनात् तलात् कियत्या अबा॥५२३|| धया सर्यविमानं चार घरति ?, गौतम! दशभियोजनैरित्येवंरूपया अवाधया सूर्यविमानं चारं चरति, अत्र च सूत्रे ||
समभूभागादू नवत्यधिकसप्तयोजनातिक्रमेण ज्योतिश्चक्रबाहल्यमूलभूत आकाशप्रदेशप्रतरः सोऽवधिमन्तव्यः, एवं चन्द्रादिसूत्रेऽपि, एवं चन्द्रविमानं नवत्या योजनैरित्येवंरूपया अबाधया चारं चरति, तथोपरितनं तारारूपं दशाधिके 18 योजनशते ज्योतिश्चक्रवाहल्यप्रान्ते इत्यर्थः चार चरति, अथ गतार्थमपि शिष्यव्युत्पादनाय सूर्यादीनां परस्परमन्तरं सूत्रकृदाह-सूरबिमाणाओ'इत्यादि, सूर्यविमानात् चन्द्रविमानं अशीत्या योजनैश्चारं चरति, सूर्यविमानात् योजन-1 शतेऽतिक्रान्ते उपरितनं तारापटलं चारं चरति, चन्द्रविमानात् विंशत्या योजनैरुपरितनं तारापटलं चार चरति, अत्र
॥५२३॥ सूचामात्रत्वात् सूत्रेऽनुक्तापि ग्रहाणां नक्षत्राणां च क्षेत्रविभागव्यवस्था मतान्तराश्रिता संग्रहणिवृत्त्यादौ दर्शिता लि
ख्यते-'शतानि सप्त गत्वोचं, योजनानां भुवस्तलात् । नवतिं च स्थितास्ताराः, सर्वाधस्तान्नभस्तले ॥१॥ तारकापट18 लाद् गत्वा, योजनानि दशोपरि । सुराणां पटलं तस्मादशीति शीतरोचिषाम् ।। २ ॥ चत्वारि तु ततो गत्वा, नक्षत्र-161
eseeeeeeeeeee
~292