________________
आगम
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], --------------------- --------------------------- मल [१६२R-१६४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
भा
श्रीजम्म् गं तेसिं देवाणं एवं (णो) पण्णायए, तं० अणुत्ते वा तुल्लत्ते वा (सूत्र १६२) एगमेगस्स णं भन्ते ! चन्दस्स केवइआ महम्गहा परिवारो 18वक्षस्कारे केवइआ गक्खत्ता परिवारो केवइया तारागणकोडाकोडीओ पण्णताओ?, गो० अवासीइ महग्गहा परिवारो अट्ठावीसं णक्खत्ता
अणुत्वादिन्तिचन्द्री
परिवारः या कृतिः परिवारो छावहिसहस्साई णव सया पण्णत्तरा तारागणकोडाकोडीजो पण्णता (सूत्र १६३) मन्दरस्स णं भन्ते! पवयस्स केवइआए
अबाधाम्. अबाहाए जोइसं चार चरइ ?, गो० इकारसहिं इकवीसेहिं जोअणसएहिं अबाहाए जोइसं चार चरइ, लोगताओणं भन्ते ! केवइ
१६२-१६४ ॥५२॥
आए अबाहाए जोइसे पण्णत्ते?, गो. एकारस एकारसेहिं जोअणसएहि अवाहाए जोइसे पण्णत्ते। धरणितलाओ णं भन्ते !, सत्तहिं
उएहिं जोमणसएहिं जोइसे चार चरइत्ति, एवं सूरविमाणे अट्ठहिं सपहि, चंदविमाणे अहिं असीएहिं, उवरिले तारारूवे नवहिं जोअणसएहिं चार चरइ । जोइसस्स णं भन्ते! हेडिल्लाओ तलाओ केवइआए अबाहाए सूरविमाणे चार चरइ ?, गो. वसहि जोअणेहिं अबाहाए चारं चरइ, एवं चन्दविमाणे गउईए जोअणेहिं चार चरइ, उवरिल्ले तारारूवे वसुत्तरे जोभणसए चार चरइ, सूरविमाणाओ चन्दविमाणे असीईए जोमणेहिं चार चरह, सूरविमाणाओ जोअणसए उबरिले तारारुवे चार चरइ, चन्दविमाणाओ वीसाए जोअणेहिं उवरिले णं तारारूवे चारं चरइ (सूत्र १६४)
अधः चन्द्रसूर्ययोस्तारामण्डलं उपलक्षणात् समपंको उपरि च अणुं समं वेत्यादि वक्तव्यं १, शशिपरिवारो वक्तव्यः | ॥५२॥ 8२ ज्योतिश्चक्रस्य मन्दरतोऽबाधा वक्तव्या ३ तथैव लोकान्तज्योतिश्चक्रयोरबाधा ४ धरणितलात् ज्योतिश्चक्रस्याबाधा
५ किश्च-नक्षत्रमन्तः-चारक्षेत्रस्याभ्यन्तरे किं बहिः किं चोर्ध्व किश्चाधश्चरतीति वक्तव्यं ६ ज्योतिष्कविमानानां संस्थान ।
O
JAI
.अत्र मूल-संपादकस्य मुद्रण-शुद्धेः स्खलनत्वात् 'सू. १६२' इति द्विवारान् मुद्रितं, तत् कारणात् मया १६२R' इति सूत्रक्रम निर्दिष्टं
~288